________________
વીરભક્તામર
[श्रीधर्मवर्धनकृत| વિશેષમાં ચૌદ પૂર્વધર યાને શ્રુતકેવલીની તો બલિહારીજ છે, કેમકે સેન-પ્રશ્નના ઉલ્લેખ મુજબ તે અસંખ્યાત ભવ જોઈ શકે. વળી તે મરીને જધન્યથી લાન્તક દેવલોકે જાય (જુઓ તત્ત્વથાપિંગમસૂત્ર અ૦ ૫, સૂ૦ રર નું ભાષ્ય.) पुरुषोत्तमोऽयं वीर एवेत्याह
नृणां गणा गुणचणाः पतयोऽपि तेषां
ये ये सुराः सुरवराः सुखदास्तकेऽपि । कृत्वाऽञ्जलिं जिन ! चरिक्रति ते स्तुतिं तद् व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५ ॥
टीका हे जिन ! ये नृणां-मनुष्याणां गणाः ! किंविशिष्टा गणाः ? 'गुणचणाः' गुणैर्विख्याताः । "'तेन वित्ते चु [च] चुपचणपौ" इति चणप्प्रत्ययः । ये तेषां नृगणानां पतयो-राजानश्चक्रिणः । ये पुनः सुराः सुरवरा-इन्द्राः सुखदास्तकेऽपि, स्वार्थेऽकच् प्रत्ययः । ते-तव स्तुतिं चरिक्रतिअतिशयेन कुर्वन्ति । किं कृत्वा ? अञ्जलिं कृत्वा । तत्-तस्मात् कारणाद् व्यक्तं-स्पष्टं यथा स्यात् तथा हे भगवन् ! पुरुषोत्तमः-पुरुषेषत्तमस्त्वमेवासि, अन्यो न कोऽपीत्यर्थः ॥२५॥
अन्वयः (हे ) जिन ! ये नृणां गुण-चणाः गणाः तेषां पतयः अपि ये (च) सुराः सुर-वराः सुख-दार तके अपि अञ्जलिं कृत्वा ते स्तुति चरिक्रति, तद् व्यक्तं ( यद् ) भगवन् । त्वं एव पुरुष-उत्तमः असि ।
શબ્દાથે नृणां (मू० न )-मनुष्योना.
कृत्वा (धा० कृ )रीने. गणाः (मू० गण )-समुहायो, रोगांमी.
अञ्जलिं (मू० अञ्जलि ) संजलि. गुण-गुए.
जिन! ( मू० जिन )-डे तीर्थ:२! चण-असितावा प्रत्यय.
चरिक्रति (धा० कृ) अतिशय छे. गुणचणा-गुणोथा प्रसि.
ते ( मू० युष्मद् )-तारी.. पतयः (मू. पति )=२वाभासो.
स्तुति ( मू० स्तुति )=२तुतिन, प्रशसाते. अपि-५९.
तद् तथा. तेषां (मू० तद् )=मना.
व्यक्तं-२५ट. ये (मू० यद् ) मो.
त्वं (मू० युष्मद् )-j. सुराः ( मू० सुर )=अमरे, ३१.
एव-1. सुर-६५.
भगवन् । (मू० भगवत् )-हेनाथ । वर-त्तम.
पुरुष-५३१, भ२६. सुरवरा ( मू० सुरवर )=सुरेन्द्री, सु२५तिया. उत्तम-श्रेष्ठ. सुखदाः (मू० सुखद )-सुप आपनारा.
पुरुषोत्तमा=(१) पुषोने विषे श्रेष्ठ, (२) नारायण, तके ( मू० तकद् )-तमो.
असि (धा० अस् )-. ___ १ तेन वित्ते चञ्चुचौ' इति श्रीसिद्धहमसूत्रम् ( 1१।१७५ )।
Jain Education International
For Pavate
Personal Use Only
www.jainelibrary.org