SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ खास] આહંત દર્શન દીપિકા. ७०१ [ सघातभेदतो वा द्रव्योपरमे पुनः संक्षिप्ते । नियमात् तद्रव्यावगाहनाया नाशो न सन्देहः ॥ ] " ओगाहद्धा दम्वे संकोयविकोयओ य अवबद्धा । न उ दवं संकोयणधिकोयणमित्तण संबद्धं ॥" : अवगाहनावा द्रव्ये सङ्कोचविकोंचतश्चावबद्धा ।। न तु द्रव्यं सड्कोचनविकोपनमात्रेण सम्बद्धम् ॥1 " जम्हा तत्थऽण्णत्थ व दव्वं ओगाहणाए तं चेव । इम्बद्धाऽसंख गुणा तम्हा ओगाहणद्धाओ ॥" [ यस्मात् तत्राम्यत्र वा द्रव्यमवगाहनायां तच्चैव । द्रव्याद्वाऽसङ्ख्यगुणा तस्मादवगाहनाखातः ॥] " संघायभेयओ या दब्बोवरमे वि पजपा सति । तं कसिणगुणविरामे पुणाइ दव्वं न ओगाहो ॥" [ सङ्घातभेदतो वा द्रव्योपरमेऽपि पर्यवाः सन्ति । तत् कृत्स्नगुणविरामे पुनद्रव्यं न अवगाहः ॥1 “ संघायभेयवंधाणुवत्तिणी निच्चमेव दवद्धा । नउ गुणकालो संघायभेयमेत्तद्धसंबद्धो ॥" [ सङ्घातभेदबन्धानुवर्तिनी नित्यमेव द्रव्याद्धा । न तु गुणकालः सङ्घातभेदमात्राद्धसम्बद्धः ॥ ] ... " जम्हा तत्थऽण्णत्थ य दव्धे खेत्तावगाहणासुं च । ते चेव पन्जवा संति तो तदद्धा असंखगुणा ॥ " [ यस्मात् तत्रान्यत्र च द्रव्ये क्षेत्रावगाहनासु च । __ त एव पर्यवाः सन्ति ततस्तदद्धाऽसङ्ख्यगुणा ॥ ] " आह अणेगतोऽयं दबोवरमे गुणाणऽवत्थाणं । गुणविप्परिणामम्मि य व्यविसेसो य णेगतो ॥ " [ आह अनेकान्तोऽयं द्रव्योपरमे गुणानामधस्थानम् । गुणविपरिणामे च द्रव्य विशेषश्च नैकान्त: ॥ ] .." विप्परिणयम्मि दब्वे कम्मि गुणपरिणई भवे जुगवं । कम्मि वि पुण तदवत्थे वि होइ गुणा परिणामी ( ? गुण विप्परीणामो)॥', [ विपरिणते द्रव्ये कस्मिन् गुणपरिणतिर्भवेद युगपत् ।। कस्मिन्नपि पुनस्तदवस्थेऽपि भवति गुणा: परिणामिनः (गुणविपरिणामः).] " मण्णइ सच्चं किं पुण गुणवाहुल्ला न सधगुणनासो । दब्धस्स तण्णत्ते वि बहुतराणं गुणाण ठिई ॥" [ भण्यते सत्यं किं पुनर्गुणबाहुल्यात् न मर्वगुणनाशः । द्रष्यस्य तदन्यत्वेऽपि तराणां गुणानां स्थितिः ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004886
Book TitleArhat Darshan Dipika
Original Sutra AuthorN/A
AuthorMangalvijay, Hiralal R Kapadia
PublisherYashovijay Jain Granthmala
Publication Year1932
Total Pages1296
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy