SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ અજીવ અધિકાર. [ द्वितीय ઉપરમ થાય તે। તે દ્રવ્ય રહેતું નથી અને અવગાહના પણ મનુવતી નથી. આથી એ વાત સ્પષ્ટ થાય છે કે પાંચાનુ અવસ્થાન ચિરકાલ સુધીનુ છે, જ્યારે દ્રવ્યનું અવસ્થાન અચિર કાલ સુધીનુ' છે, વળી દ્રવ્યમાં ગુણેાની અહુલતા હેવાથી સગુણાને નાશ થતા નથી અને તેનું અન્યત્વ થાય છે તે પણ ઘણા ગુણાની સ્થિતિ રહે છે. આથી કરીને ભાવસ્થાનાયુ દ્રવ્યસ્થાનાયુ કરતાં વિશેષ છે એમ ફલિત થાય છે. ७.०० ૧ આ સમગ્ર વિવેચન ભગવતી ( શ. ૫, ઉ. છ, સુ. ૨૧૮ )ની વૃત્તિમાંના ૨૩૬ મા પત્રગત નિમ્ન-લિખિત અવતરણાને આધારે મેં યેાજ્યું છે. આ અવતરણરૂપ પંદર ગાથાને શ્રીરસિ’હરિ પરમાણુખણ્ડષત્રિશિકા તરીકે ઓળખાવે છે, Jain Education International (c [ क्षेत्रावगाहन द्रव्यभावस्थानायुरल्पबहुकत्वे । स्तोका असङ्ख्य गुणितास्तिस्रश्च शेषाः कथं ज्ञेयाः ? ॥ ] 66 खेत्तोगाद्दणदव्वेभाबट्टाणा अप्पबहुत्ते । थोबा असंखगुणिया तिनि य सेसा कहं नेया ? ॥ "" खेत्तामुत्तत्ताओ तेण समं बंधपश्चयाभावा । तो पोग्गलाण थोवो खेत्तावद्वाणकालो ओ ॥ "" [ क्षेत्रामूर्तत्वात् तेन समं बन्धप्रत्ययाभावात् । ततः पुद्गलानां स्तोकः क्षेत्रावस्थान कालस्तु ॥ ] " अण्णकखेत्तगयस्स वि तं चिय माणं चिरं पि संभव ( संधरइ ) | ओगाहणाना से पुण खेत्तण्णत्तं फुडं होइ ॥ " [ अन्यक्षेत्रगतस्यापि तदेव मानं चिरमपि सम्भवति ( सन्धरति ) । अवगाहनानाशे पुनः क्षेत्रान्यत्वं स्फुटं भवति ॥ ] " ओगाहणावबद्धा खेत्तद्धा अक्कियाऽयबद्धा य । न उ ओगाहणकालो खेत्तद्धामेत संबद्धो ॥ " [ अवगाहन्तावबद्धा क्षेत्राद्धाऽक्रियाऽवबद्धा च । न तु अवगाहनाकालः क्षेत्राद्धामात्र सम्बद्धः ॥ ] " जम्हा तत्थऽण्णत्थ य स च्चिय ओगाहणा भवे खेत्त । तम्हा खेत्तद्धाऽवगहणद्धा असंखगुणः ॥ 35 "( "" [ यस्मात् तत्रान्यत्र च सा एत्रावगाहना भवेत् क्षेत्रे | तस्मात् क्षेत्राातोऽवगाहनाद्धाऽसङ्ख्यगुणा ॥ ] संकोय त्रिकोण व उबर मियाएऽवगाहणाए वि । तत्तियमेत्ताणं विय चिरं पि दब्बाणवत्थाणं [ सहकोचेन विक्रोचेन वा उपरतायामवगाहनायामपि । तावन्मात्राणामेव चिरमपि द्रव्याणामत्रस्थानम् ॥ ] संघायमेयओ वा दव्योवरमे पुणाइ संखित्ते । मियमा लक्ष्त्रोगाहणार नाली ने संदेहो ॥ 21 For Private & Personal Use Only 11 www.jainelibrary.org
SR No.004886
Book TitleArhat Darshan Dipika
Original Sutra AuthorN/A
AuthorMangalvijay, Hiralal R Kapadia
PublisherYashovijay Jain Granthmala
Publication Year1932
Total Pages1296
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy