SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ ૫૪૩ सास ] આહત દર્શન દીપિકા, નથી ? વિશેષમાં જીવ અને પુદગલ એ પિતે જ ગતિ અને સ્થિતિનાં પરિણામિ-કારણે છે, તે પછી ધર્માસ્તિકાય અને અધર્માસ્તિકાયની શી જરૂર છે કેમકે તેનાં કાર્યો તે અન્યથાસિદ્ધ છે. આને ઉત્તર એમ સૂચવાય છે કે જેમાં જ્ઞાનની ઉત્પત્તિમાં નેત્ર વગેરે સહકારી-કારણે છે, તેમ ગતિ અને સ્થિતિની ઉત્પત્તિ જોકે પરિણામિ-કારણરૂપ એવા જીવ અને પુદ્ગલેને જ આભારી છે, તે પણ સહકારીરૂપે તેમાં આ બે પદાર્થોની અપેક્ષા રહેલી છે. આ ઉત્તરના સંબંધમાં એ પ્રશ્ન ઊઠાવાય છે કે જે ધર્માસ્તિકાય અને અધર્માસ્તિકાયની સહકારિતાની દ્રષ્ટિએ ગરજ રહેતી હોય તે શું પૃથ્વી, પાણી, અગ્નિ, વાયુ કે આકાશની કલ્પના કરવાથી એ કામ નહિ સરે? આને ઉત્તર પંચલિંગીની ટીકાના ૯૧મા પત્રમાં એમ અપાય છે કે પૃથ્વી વગેરેના અભાવમાં પણ આકાશને વિષે પક્ષીઓ વગેરેની ગતિ અને સ્થિતિ જોવાય છે એટલે પૃથ્વી વગેરેની તે સહકારિતા સ્વીકારાય તેમ નથી. આના બચાવમાં એમ કહેવું કે આકાશમાં સ્થળ પૃથ્વી १ मा २थे। भूस-46: " ननु यदि जीव-पुद्गलेभ्य पव गतिस्थिती भवतस्तदा कृतं धर्माधर्माभ्यां, - सत्कार्यस्यान्यथासिद्धेः इति चेत् तन्न जीव-पुद्गलेभ्यः परिणामिकारणेभ्यो गतिस्थित्योरुत्पादेऽपि ज्ञानोत्पत्तौ चक्षुरादेरिख ताभ्यां सहकारितया धर्माधर्मास्तिकाययोरप्यपेक्षणात । न च क्षिति-जल-तेजसा तत्र सहकारित्वं वाच्यं, नित्यायभावेऽपि वियति पक्षिणां पवनोदभूतरूतादीनां च गतिस्थित्योरुपलम्भात् । ननु पियति स्थूल क्षित्याचभावेऽपि सूक्ष्म क्षित्यादिसम्भवात् तदपेक्षयैव तत्र पक्ष्यादीनां गति-स्थिती भविष्यतः इति चेत् न, एवं तर्हि सूक्ष्माक्षित्यादीनां तत्र गतिस्थित्योरभावप्रसाः, तदीयगतिस्थित्योस्तत्रापेक्षाकारणान्तराभावात, अत एव न वायोरप्य पेक्षाकारणता, तस्याप्यपेक्षाकारणान्तराभावेन गति स्थित्योरभावप्रसङ्गात् , तस्माद् ययोर्न गत्वा स्थितिः स्थित्वा च न गतिस्तन्निमित्ते जीव-पद्रलानां गति-स्थिती, न च धर्माधर्मास्तिकायाभ्यामन्यस्तादशः मित्यादिषु कश्चिदप्यस्ति ॥ ननक्तस्वरूपाभावात क्षित्यादीनां मा भूत् कारणत्वं, तद्योगाच्चाकाशस्य तद भविष्यति इति चेत् न, लोकालोकविभागाभावप्रसगात् , यत्र हि जीव-पुद्गलानां गति-स्थिती स्तः स लोक इतरस्तु अलोक इति लोकालोकव्यव आकाशनिमित्तत्वे तु गति-स्थित्योरलोकेऽपि तद्भावप्रसङ्गेन लोकत्व प्राप्त्याऽलोकवार्ताऽप्युच्छिधेत, अत पत्र पुण्य-पापयोरपि न तदपेक्षाकारणत्वं, स्वदेहब्यापकात्मगतत्वेन नियतदेशस्थयोरपि पुण्य पापयोः पुद्गलानां गतिस्थितिकारणत्वेऽसम्बद्धत्वाविशेषात. तन्महिम्नव तेषां लोक वालोकेऽपि गतिस्थितिप्रसमात्, तथा चालोकस्यापि लोकत्व.. मापद्येत, मुक्तात्मनां च पुण्यपापाभाधेन इतः कर्मक्षयेन मुक्ती गच्छतां गतेस्तन्न स्थितेश्चाभावप्रसङ्गात् , नाप्यालोक-तमसोस्तद पेक्षाकारणत्वम, अद्वि तमोऽभावेऽपि रजन्यां चालोकाभावेऽपि गति स्थितिदर्शनात , न च यदभावेऽपि यद् भवति तत् तस्य कार्य नाम, तस्मात् क्षित्यादीनामपेक्षाकारणत्वाभावाद व्यापकयोर्धर्माधर्मास्तिकाययोरेव जीवपद्रलगतिस्थिती प्रति अपेक्षाकारणत्वमिति स्थितम् । न चैवं सति सर्वदा जीवादीनां गतिस्थितिप्रसङ्ग इति वाच्यं, सदा सान्निध्येऽप्येतयोः स्वयं गतिस्थितिपरिणतानामेष जावादीनां गति स्थित्युपष्टम्भकत्वात् , तथा च प्रयोगः-जीव पुद्गलानां गतिः साधा. रणवानिमित्तापेक्षा, गतित्वात, एकसरोजलाश्रितानां प्रभूतमत्स्यादीनां गतिवत् । " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004886
Book TitleArhat Darshan Dipika
Original Sutra AuthorN/A
AuthorMangalvijay, Hiralal R Kapadia
PublisherYashovijay Jain Granthmala
Publication Year1932
Total Pages1296
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy