SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ४८७ Salm ] આત દર્શન દીપિકા. वातिनु सक्ष प्रायशः शुभतरादिलेश्यादिपरिणामवत्वे सति देवगतिनामकर्मोदयरूपत्वं देवगतेर्लक्षणम् । ( १७३) અર્થાત ઘણું કરીને તે શુભતરાદિક બેસ્યારૂપ પરિણામવાળે દેવગતિરૂપ નામકમને ઉથ 'विशति' ४वाय छे. જેના ચાર ભે– निय याने उत्पत्ति स्थान पाश्रीन वना या२ ५४२ ५४ छ:-(१) 'मनपति, (२) २०यन्त२ अथवा वानमंत२, (3) न्याति०४ अने (४) 'वैमानित. ભવનપતિનું લક્ષણ देवगतिनामकर्मोदये सति भवननिवासशीलत्वं भवनपतेर्लक्षणम्। (१७४) અર્થાત જેમને વિષે દેવગતિરૂપ નામકમને ઉદય હાય તેમજ ભવનમાં રહેવાને જેમને સ્વભાવ હોય તેઓ “ભવનપતિ દેવ” સમજવા. બંતરનું લક્ષણ देवगतिनामकर्मोदये विविधप्रदेशेषु निवासशीलत्वे सति अनियतगतिप्रचाररूपत्वं व्यन्तरस्य लक्षणम् । ( १७५) ૧- આ ચારની વ્યુત્પત્તિ અનામે નીચે મુજબ છે – " भवनेषु वसन्तीति भवनवासिनः ।" "विविधमतरं-भवननगराधासरूपोऽवकाशो येषां ते व्यन्तराः, अथवा विगत. मन्तरं-विशेषो मनुष्येभ्यो येषां ते व्यस्तराः, यदिवा विविधमन्तरं-शैलान्तरं कन्दरा. न्तरं बनान्तरं वा आश्रयरूपं येषां ते व्यन्तराः । वनानामन्तराणि बनान्तराणि, तेषु भवा वानमन्तराः । पषोदरादित्वादुभयपदान्तरालवी मागमः । " ___“ धोतयन्ति-प्रकाशयन्ति जगदिति ज्योतींषि-विमानानि, तेषु भषा ज्योति. काः, यदिवा घोतयन्ति-शिरोमुकुटोपगहिभिः प्रभामण्डलकल्पैः सूर्यादिमण्डलैः प्रकाशयन्तीति ज्योतिषो-देवाः सूर्यादयः, ज्योतिष एव ज्योतिष्काः । " · विविधं मान्यन्ते-उपभुज्यन्ते पुण्यवद्भिर्जीवैरिति विमानानि, तेषु भवा बैमानिकाः । " 63 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004886
Book TitleArhat Darshan Dipika
Original Sutra AuthorN/A
AuthorMangalvijay, Hiralal R Kapadia
PublisherYashovijay Jain Granthmala
Publication Year1932
Total Pages1296
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy