SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ लव- अधिकार [ प्रथम वाते! સ્મૃતિ, મહાભારત, માર્કંડેય મળી આવે છે. આ આય ભૂમિમાં આ પુરાણ વગેરેમાં ઠામ ઠામ પુનર્જન્મની સિદ્ધાન્ત કેટલે બધે આદરણીય થઇ પડયો હતે તેના ખ્યાલ રઘુવંશ વગેરે કાવ્યા જેલાથી પણુ આવશે. વિશેષમાં આ સમધમાં ४०८ ૧ સરખાવા મહાભારતના વતષના ૧૮૩મા અધ્યાયનાં નિમ્ન-લિખિત પદ્યો आयुषोऽन्ते प्रहायेदं, क्षीणप्रायं कलेवरम् । सम्भवत्येव युगपद् योनौ नास्त्यन्तरा भवः ॥ ७८ ॥ तत्रास्य स्वकृतं कर्म च्छायेवानुगतं सदा । फलत्यथ सुखा वा, दुःखार्हो वाऽथ जायते ॥ ७६ ॥ ૨ વિચારા મા તૈય પુરાણનાં નિમ્ન-લિખિત પદ્યોઃ— ૩ કવિકુલકિરીટ કાલિદાસ ધ્રુવંશ ( સ. 9 ) मां इथे छे } "रतिस्मरौ नूनमिमात्रभूतां राज्ञां सहस्रेषु तथाहि बाला । गतेयमात्मप्रतिरूपमेव, मनो हि जन्मान्तरसङ्गतिज्ञम् ॥ १५ ॥ 39 આ કાવ્યના ચૌદમા સર્ગનુ નિમ્નલિખિત પદ્ય પણ પુનર્જન્મ ઉપર પ્રકાશ પાડે છે: --- साऽहं तपः सूर्यनिविष्टदृष्टि-रू प्रसूतेश्वरितं यतिष्ये । 39 भूयो यथा मे जननान्तरेऽपि त्वमेव भर्ता न च विप्रयोगः ॥ ६६ ॥ મહાકવિ ભારવિ કિરાતાર્જુનીયના ૧૧મા સના નિમ્નલિખિત પદ્ય દ્વારા પુનર્જન્મનું सूयन उरे छे: 66 66 "" शत्रु मित्रकलत्राणां वियोगः सङ्गमस्तथा । प्रातरो त्रिविधः दृष्टाः, पितरो विविधास्तथा || अनुभूतानि सौख्यानि दुःखानि च सहस्रशः । बान्धवा बहवः प्राप्ताः पितरस्तु पृथग्विधाः ॥ भृत्यतां दासतां चैष, गतोऽस्मि बहुशो नृणाम्। स्वामित्वमीश्वरत्वं च दरिद्रत्वं तथागतः ॥ पितृमातृसुहृदभ्रातृ - कलत्रादिकृतेन च । तुष्टः सकृत् तथा दैन्य-मश्रुन्धौताननो गतः ॥ एवं संसारचक्रेऽस्मिन् भ्रमता लात ! सङ्कटे । ज्ञातमेतन्मया प्राप्तं, मोक्षसम्प्राप्तिकारकम् ॥ 29 " अभितस्तं पृथासूनुः, स्नेहेन परितस्तरे । अविज्ञातेऽपि बन्धौ हि, बळात् प्रहलादते मनः ॥ ८ ॥ " કવિરાજ મા શિશુપાલવધ ( સ. ૧ )માં પુનર્જન્મસૂચક એવા ઉલ્લેખ કરે છે ઃ— Jain Education International बलाबले पादधुनाऽपि पूर्ववत्, प्रवाध्यते तेन जगजिगीषुणा । सतीष योषित्प्रकृतिः सुनिश्चला, पुमांसमभ्येति भवान्तरेष्वपि ॥ ७२ ॥ " કવિવર હુ દેવે નાગાનંદ નાટક ( )માં પુનર્જન્મદ્યોતક નિમ્ન-લિખિત પદ્ય ગૂથ્યું છે: -- 16 संरक्षता पन्नगमद्य पुण्यं मयाऽर्जितं यत् स्वशरीरदानात् । भवे भवे तेन ममेव भूयात्, परोपकाराय शरीरलाभः ॥ " For Private & Personal Use Only www.jainelibrary.org
SR No.004886
Book TitleArhat Darshan Dipika
Original Sutra AuthorN/A
AuthorMangalvijay, Hiralal R Kapadia
PublisherYashovijay Jain Granthmala
Publication Year1932
Total Pages1296
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy