SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १०० कव-अधिकार. " ठिइ सत्तकम्मअंतो- कोडीकोडी करेत्तु सत्तण्हं । दुट्टाणं चणे, असुभसुभाणं च अणुभागं ॥ ५ ॥ २ छाया १ छाया Jain Education International बंधतो धुवपगडी, भवपाडग्गा सुभा अणाऊ य । जोगवसाय पएस, उक्कोसं मज्झिम जहन्नं ॥ ६ ॥ ठिइबंधापूरे, नवबंधं पल्लसंख भागूणं । असुभ सुभाणणुभागं, अनंतगुणहाणिवुड्ढीहिं ॥ ७ ॥ આ પ્રમાણે જોકે યથાપ્રવૃત્તિકરણમાં આત્માની નિળતાના વિકાસના પાયે નંખાય છે, તે પણ તેની વિશેષ વિમળતા તે અપૂર્વકરણ દરમ્યાન જ થાય છે. કારણ કે આ ४२शुभां प्रवेश ४२वानी साथै प्रथम सभयथी (१) स्थिति - घात, (२) रस - घात, ( 3 ) गुणु-श्रेणि, અને (૪) અભિનવ સ્થિતિ-અન્ય એમ ચાર ચાર ક્રિયા શરૂ થઇ જાય છે. કમ્મપચડી ( પત્રાંક १६३)भांशु छे -- करणं अहाववत्तं, अपुव्वकरणमनियट्टिकरणं च । अंतोमुहुत्तियाईं, उवसंतद्धं च लहइ कमा ॥ ८ ॥ " " "निव्वयणमवि ततो से, ठिइरसघायठिइबंधगडा उ । गुणसेढी व समगं, पढमे समये पवत्तंति ॥ १२ ॥ " स्थिति सप्तकर्मणामन्तः कोटाकोटिं कृत्वा सप्तानाम् । विस्थानकं चतुःस्थानकं अशुभशुभानां च अनुभागम् ॥ ५ ॥ बन्धुत्रप्रकृतीः भवप्रायोग्याः शुभाः अनायुष्काश्च । योगवशाच्च प्रदेशं उत्कृष्टं मध्यमं जघन्यम् || ६ || स्थितिबन्धाद्धापूर्णे नवबन्धं पल्यसख्य भागोनम् । अशुभ शुभानामनुभागं अनन्तगुणहानिवृ द्विभिः ॥ ७ ॥ करणं यथाप्रवृत्तं अपूर्वकरणम निवृत्तिकरणं च । आन्तमौहूर्तिकानि उपशान्ताद्धां च लभते क्रमात् ॥ ८ ॥ निर्वचनमपि ततः तस्य स्थितिरसघातस्थितिबन्धकाद्धास्तु | गुणश्रेणिरपि च समकं प्रथमे समये प्रवर्तन्ते ॥ [ प्रथम For Private & Personal Use Only www.jainelibrary.org
SR No.004886
Book TitleArhat Darshan Dipika
Original Sutra AuthorN/A
AuthorMangalvijay, Hiralal R Kapadia
PublisherYashovijay Jain Granthmala
Publication Year1932
Total Pages1296
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy