SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ५४ ७५-अधि२. [ प्रथम भेदग्राही व्यवहृतिनयं संश्रितो मल्लवादी पूज्याः प्रायः करणफलयोः सीम्नि शुद्ध सूत्रम् । भेदोच्छेदोन्मुखमधिगतः सङ्ग्रहं सिहसेन स्तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोऽपि ॥ २॥ 'चित् सामान्य पुरुषपभाक्केवलाख्ये विशेषे तद्रूपेण स्फुटमभिहितं साद्यनन्तं यदेव । सूक्ष्मैरंशैः क्रमवदिदमप्पुच्यमानं न दुष्टं तत् सूरीणामियमभिमता मुख्यगौणव्यवस्था ॥ ३ ॥ तमोऽपगमचिजनुःक्षणभिदा निदानोद्भवाः - श्रुता बहुतराः श्रुते नयविवादपक्षा यथा । तथा क इव विस्मयो भवतु सूरिपक्षत्रये प्रधानपदवी धियां क नु दवीयसी दृश्यते ? ॥ ४ ॥ प्रसह्य सदसत्वयोन हि विरोधनिर्णायक विशेषणविशेष्ययोरपि नियामकं यत्र न । गुणागुणविभेदतो(ने) मतिरपेक्षया स्यात् पदा किमत्र भजनोर्जिते स्वसमये न सङ्गच्छते ॥५॥ प्रमाणनयसङ्गता स्वसमयेऽप्यनेकान्तधी यस्मयतटस्थतोल्लसदुपाधिकिर्मीरिता। कदाचन न बाधते सुगुरुसम्प्रदायक्रम समजसपदं वदन्त्युरुधियो हि सद्दर्शनम् ॥ ६ ॥ रहस्यं जानन्ते किमपि न नयानां हतधियो विरोधं भाषन्ते विविधबुधपक्षे बत खलाः । अमी चन्द्रादित्यप्रभृतिविकृतिव्यत्ययगिरा निरातङ्काः कुत्राप्यहह न गुणान्वेषणपराः ॥ ७॥" -शानमन (प्रान्त मा) નવીન માર્ગથી અપરિચિત એવા જે (મહાનુભા ), પૂર્વ (મુનિવરની પ્રાચીન) વાણીઓમાં (જૂદી જૂદી અપેક્ષાએ ગૂંથાયેલા અને એથી કરીને ટુંકી નજરવાળાઓને) વિમુખ (વિધાત્મક જણાતા) વિષયેના પ્રાદુર્ભાવના સૂક્ષ્મ અવલે કનને વિષે (અર્થાત તેનું નિરીક્ષણ કરતી ૧ આ પદ હું બરાબર સમજી શક નથી. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004886
Book TitleArhat Darshan Dipika
Original Sutra AuthorN/A
AuthorMangalvijay, Hiralal R Kapadia
PublisherYashovijay Jain Granthmala
Publication Year1932
Total Pages1296
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy