SearchBrowseAboutContactDonate
Page Preview
Page 1243
Loading...
Download File
Download File
Page Text
________________ ૧૧૪ પ્રચકારકૃત પ્રશસ્તિ. साहित्यचित्स्वधिगतप्रवरप्रतिष्ठाः शास्त्रेष्वनारतकृतप्रचुरप्रयत्नाः । सद्ग्रन्थगुम्फन कृतान्यजनोपकारा विद्येति पूर्वविजया मुनयो जयन्ति ॥ ११ ॥ बाल्येऽपि ये कठिन दुर्गमतर्कगर्भान् सद्गद्यपद्यरचनामधुराननेकान् । ग्रन्थान् व्यधुर्विबुधविस्मयकारकांस्ते न्यायेतियुक्तविजया यमिनो जयन्ति ॥ १२ ॥ Jain Education International गाम्भीर्यतो जलनिधिं पतिमब्जिनीनां तेजोभरैर्गिरिपति स्थिरतानुभावात् । तापापहारकरणाच जयन् हिमांशुं श्रीमान् जयन्तविजयो विजयं बिभर्त्ति ॥ १३ ॥ निःस्पृहाः सङ्गनिर्मुक्ता, देवेन्द्र विजयाः पुनः । इत्याद्या लघवो यस्य, सतीर्थ्याः प्रथमान् विना || १४ || राजकीयपरीक्षायां समुत्तीर्णेन येन च । न्यायतीर्थपदं प्राप्तं, ' कलिकाता' पुरे वरे ॥ १५ ॥ सेन प्रवर्तक पदोपपदेन जाते संवत्सरे हुतवहर्षिनवेन्दुसङ्ख्ये । श्रीमङ्गलादिविजयेन विनिर्मितोऽयं ग्रन्थः परोपकृतिकर्मठ मानसेन ॥ १६३ ॥ - अष्टभिः कुलकम् અર્થાત્ તેમના શિષ્યેામાં પ્રથમ તેમજ ઇતિહાસના જ્ઞાનરૂપ સાગરના પાર પામેલા, ‘ ઉપાધ્યાય ’ ( વર્તમાનમાં ‘આચાય” ) પદથી શાલતા અને ગુણેાથી યુક્ત મુનીશ્વર ઇન્દ્રવિજય જયવતા વર્તે છે. વળી ખીજા ( મુનીશ્વરા જેમકે ) સુવિહિત આચરણને વિષે લીન અને જ્ઞાનથી યુક્ત ૧ એમણે અંગ્રેજી ભાષામાં "Reminiscences of Vijaya Dharma Suri " નામનું પુસ્તક લખ્યું છે, For Private & Personal Use Only www.jainelibrary.org
SR No.004886
Book TitleArhat Darshan Dipika
Original Sutra AuthorN/A
AuthorMangalvijay, Hiralal R Kapadia
PublisherYashovijay Jain Granthmala
Publication Year1932
Total Pages1296
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy