SearchBrowseAboutContactDonate
Page Preview
Page 1070
Loading...
Download File
Download File
Page Text
________________ આહત દર્શન દીપિકા ૯૯૧ स्मृत्यनवस्थाने सति कुशलेष्वनादररूपत्वे च सति योगदुष्प्रणिधानरूपत्वं प्रमादस्य लक्षणम् । ( ५३८) અર્થાત વિસ્મરણરૂપ અને પુણ્યાનુબંધી પુણ્યના કાર્યોમાં અનાદરરૂપ એવા ત્રણે યુગના અનિષ્ટ व्यापारने 'प्रभाह' वामां आवे छे. या प्रमाहना (१) मध, (२) विषय, ( 3) पाय, (४) १४था भने (५) निद्राम पांय ४ा छ. ४ह्यु ५५ छ :_ " 'मज १ विसय २ कसाया ३ निद्दा ४ विगहा ५ य पंचमी भणिआ। एए पंच पमाया जीवं पाडंति संसारे ॥" વળી પ્રમાદના આઠ પ્રકારે પણ સંભવે છે. આ હકીકત ઉપર નિમ્નલિખિત ગાથા પ્રકાશ પાડે છે – " 'अन्नाणं ? संसओ २ चेव, मिच्छानाणं ३ तहेव य । रागो ४ दोसो मइन्भंसो ६, धम्ममि य अणायारो ७॥ जोगाणं दुप्पणीहाणं ८, पाओ अट्टहा भधे। संसारुत्तारकामेणं, सव्वहा वजिअन्यओ ॥" मात् (१) मशान, (२) संशय, (3) मिथ्याशान, (४) २१, (५) द्वेष, (९) भति. अंश ( विभ२५), (७) मन विष मना२ अने (८) योगानु हुप्रणिधान सभ प्रभा આઠ પ્રકારનો છે. સંસારને પાર પામવાની અભિલાષાવાળાએ આ પ્રત્યેકનો ત્યાગ કરવો ઘટે કેમકે પ્રમાદ તે શ્રુતકેવલીને પણ અનર્થનું કારણ થઈ પડે છે. આચારાંગમાં કહ્યું પણ છે કે પ્રમત્તને સર્વ પ્રકારને ભય છે, જ્યારે અપ્રમત્તને કશે પણ ભય નથી-કઈ તરફથી ભીતિ નથી. १-२ छाया मचं विषयकषायौ निद्रा विकथा च पञ्चमी भणिला । पते पञ्च प्रमादा जीवं पातयन्ति संसारे ॥ अज्ञानं संशयश्चैव मिथ्याक्षानं तथैव च । रागो द्वेषो मतिभ्रंशो धर्म चानादरः ॥ योगानां दुष्प्रणिधानं प्रमादोऽष्टधा भवेत् । संसारोत्तारकामेन सर्वथा वर्जयितव्यः । 3 । २यो थे लेभ: “पमत्तस्य सम्पओ भयं अप्पमत्तस्म न कुतो वि भयं " [ प्रमत्तस्य सर्वतो भयमप्रमत्तस्य न कुतोऽपि भवम् । ४ सरभावा" चउदसपुठ्धी आहारगा य मणमाणि वी अरागा वि । हंति पमायपरवसा तयणंतरमेव चउगइआ ॥" [चतुर्दशपूर्वी आहारकाश्च मनोज्ञानी वीतरागा अपि । भषन्ति प्रमादपरवशास्तदनन्तरमेव चतुर्गतिकाः ।।] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004886
Book TitleArhat Darshan Dipika
Original Sutra AuthorN/A
AuthorMangalvijay, Hiralal R Kapadia
PublisherYashovijay Jain Granthmala
Publication Year1932
Total Pages1296
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy