________________
૨૬ • સંગીતિ
परिशिष्ट
कल्पसूत्र १ "न खलु एयं भूअं न एयं भव्वं न एयं भविस्सं-जं णं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिद्दकुलेसु वा किवणकुलेसु वा भिक्खागकुलेसु वा माहणकुलेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा । एवं खलु अरि० च० ब० वा० उग्गकुलेसु वा भोगकुलेसु वा राइण्णकुलेसु वा इक्खागकुलेसु खत्तियकुलेसु वा हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु आयाइंसु वा आयाइंति वा आयाइस्संति वा ॥
२ "तेणं कालेणं तेणं समएणं समणे भगवं महावीरे xxx उच्चट्ठाणगएसु गहेसु पढमे चंदजोए सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु सव्वसउणेसु पयाहिणाणुकूलंसि भूमिसपिसि मारुयंसि पवायंसि निप्फन्न-मेइणीयंसि कालंसि पमुइयपक्कीलिएसु जणवएसु xx दारयं पयाया ।
सुबो० पृ० १२६ "अचेतना अपि दिशः प्रसेदुर्मुदिता इव वायवोऽपि सुखस्पर्शा मन्दं मन्दं ववुस्तदा ॥
"उद्द्योतस्त्रिजगत्यासीद् दध्वान दिवि दुन्दुभिः । नारका अप्यमोदन्त भूरप्युच्छ्वासमासदत् ॥"
३ "दिक्कुमार्योऽष्टाधोलोकवासिन्यः कम्पितासनाः । अर्हज्जन्माऽवधेख़त्वाऽभ्येयुस्तत्सूतिवेश्मनि ॥३ भोगंकरा भोगवती सुभोगा भोगमालिनी । सुमित्रा वत्समित्रा च पुष्पमाला त्वनिन्दिता ॥४ नत्वा संवर्तेनाऽशोधयन् मामायोजनमितो गृहात् ॥५ मेघंकरा मेघवती सुमेघा मेघमालिनी ।। तोयधारा विचित्रा च वारिषेणा बलाहकाः ॥६॥ अष्टोव॑लोकादेत्यैतास्तत्र गन्धाम्बु-पुष्पौघवर्ष
हर्षाद् वितेनिरे ॥७ अथ नन्दोत्तरानन्दे आनन्दा नन्दिवर्धिनी । विजया वैजयन्ती च जयन्ती चापराजिता ||८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org