________________
મહાભારત અને જૈન આગમ - ૧૭૯
મહાભારત પિતાનું વચન वेदानधीत्य ब्रह्मचर्येन पुत्र पुत्रानिच्छेत् पावनार्थं पितृणाम् । अग्निनाधाय विधिवश्चेष्टयज्ञो वनं प्रविश्याथ मुनिळूभूषेत् ।। પુત્રનું વચન एवमभ्याहते लोके समन्तात् परिवारिते अमोघासु पतन्तीषु किं धीर इव भाषसे ॥ પિતાનું વચન कथमभ्याहतो लोकः केन वा परिवारितः अमोघाः काः पतन्तीह किंनु भीषयसीवमाम् ॥ પુત્રનું વચન मृत्युनाऽभ्याहतो लोको जरया परिवारितः अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे || પુત્રનું વચન यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह । सोऽहं कथं प्रतीक्षिष्ये ज्ञानेनाऽपि हितैश्चरन् । आत्मन्येव भविष्यामि न मां तारयति प्रजा મહાશાંતિપર્વમોક્ષધર્મપર્વ અ. ૧૭૫ पृ. 300
ઉત્તમધ્યનસૂત્ર પિતાનું વચન अहिज्ज वेदा परिविस्स विप्पे पुत्ते परिदृप्प गिहंसि जाया । भोच्चाण भोए सह इत्थियाहिं आरण्णगा होह मुणी पसत्था ।।। પુત્રનું વચન आब्भाहयम्मि लोगम्मि सव्वओ परिवारिए । अमोहाहिं पडन्तीहिं गिहसिन रई लभे ॥ પિતાનું વચન केण अब्भाहओ लोगो केण वा परिवारिओ। का वा अमोहा वुत्ता जाया ! चिंतावरो हु मे॥ પુત્રનું વચન मच्चुणाऽब्भाहओ लोगो जराए परिवारिओ। अमोहा रयणी वुत्ता एवं ताय ! वियाणह ।। પુત્રનું વચન जत्सऽत्थि मच्चुणा सक्खं जस्स अस्थि पलायणं । जो जाणइ न मरिस्सामि सो हु कंखे सुए सिया ॥ जायाय पुत्ता न हवंति तानं कीणाम ते अणुमनेज्ज एयं ॥ ઉત્તરાધ્યયનસૂત્ર, ઈષકારીય-અધ્યયન
ચૌદમું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org