SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ५१ विरचिता] ऋषभपश्चाशिका. अथ राज्यावस्थामधिकृत्य गाथाद्वयमाह धन्ना सविम्हयं जेहिं, झत्ति कयरजमजणो हरिणा। चिरधरिअनलिणपत्ता-भिसेअसलिलेहिं दिवो सि ॥ ९॥ [धन्याः सविस्मयं यैझटिति कृतराज्यमन्जनो हरिणा । चिरधृतनलिनपत्राभिषेकसलिलैदृष्टोऽसि ॥1 प्र. वृ०-धन्नत्ति । हे भुवनबान्धव! ते युगलधर्मिणोऽपि धन्याः यैः त्वं दृष्टः सविम्हयं-सविस्मयम् । कथंभूतो भवान् ? झटिति शीघ्रं कृतराज्यमजनो-विहितनरपतिपदाभिषेकः । केन? हरिणा-इन्द्रेण । किंविशिष्टैः मिथुनकनरैः त्वं दृष्टः? चिरं-चिरकालं धृतम्-अवस्थापितं नलिनीपत्रैः-पद्मिनीपत्रपुटकैः अभिषेकसलिलम्-अभिषेकोदकं यैः। धन्यत्वं च तेषामनिमेषाक्षिभिर्भगवदवलोकनादेव ॥ इति नवमगाथार्थः ॥९॥ हे०वि०-राज्याभिषेकविधिमङ्गीकृत्याह (धन्नत्ति) धन्याः-पुण्यभाजस्ते यैः । यैः किम्? दृष्टोऽसि-अवलोकितो भवसि । कथम् ? सविस्मयंसकौतुकं सहर्ष वा । किंविधः? कृतराज्यमजनो-विहितराज्याभिषेकः। केन? हरिणाशक्रेण । कथम्? झटिति शीघ्रम् । कीदृशैरित्याह-'चिरधृतनलिनीपत्राभिषेकसलिलैः' अभिषेकाय जलमभिषेकजलं, चिरं-प्रभूतकालं धृतं नलिनीपत्रेष्वभिषेकजलं यैस्ते तथोकास्तैः॥ इति गाथार्थः॥९॥ શબ્દાર્થ धन्ना (धन्याः)धन्य, पुण्यशाजी. धरिअ (धृत) धा२९ अरेस. विम्हय (विस्मय )=(१) २॥श्चय; (२) हर्ष. नलिण (नलिन )-रातुं भण. सविम्हयं ( सविस्मयं)-विस्मयपूर्व. पत्त (पत्र)-पत्र, प . जेहिं (यैः)ोमनाथी. अभिसेअ (अभिषेक )=अभिषे. झत्ति (झटिति)-Neही. कय (कृत)-राये. सलिल (सलिल ) , पाणी. रज (राज्य)-210v4. चिरधरिअनलिणपत्ताभिसेअसलिलेहि-समा मजण (मज्जन)सान, नगाभिषे. સુધી ધારણ કર્યું છે કમળનાં પત્રો વડે અભિષેકकयरजमजणो-४२।यो छे ।याभिषेननो सेवा. नोभणे सेवा पडे. हरिणा (हरिणा )-न्द्र द्वारा. दिट्ठो ( दृष्टः) भायो. चिर (चिर )=ciमा अप सुधी. | सि (असि)-तुं छे. પધાર્થ પ્રભુને રાજ્યાભિષેક હે જગન્નાથ! ઈન્દ્ર દ્વારા જલદી 'રાજયાભિષેક કરાયેલા એવા આપને વિસ્મયપૂર્વક લાંબા કાળ સુધી કમળનાં પત્રો વડે અભિષેક–જલ ધારણ કરવા પૂર્વક જે (યુગલિકેએ) नया, तेमने यन्य छे."-e ૧ આ રાજ્યાભિષેકની વિશેષ માહિતી માટે જુઓ આવશ્યક–ચૂર્ણિ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy