SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ઋષભપંચાશિકા, [श्रीधनपालમહાવિદેહમાં તો સર્વદા તીર્થંકર હોય છે. પ્રથમના ત્રણ આરામાં યુગલિકો હોય છે અને કલ્પવૃક્ષો તેમને સર્વ વસ્તુઓ પૂરી પાડે છે. ચોથા આરામાં દુખનો પ્રારંભ થાય છે. ત્રીજા આરાના પ્રાન્ત ભાગથી ખુલ્લો થયેલો મોક્ષમાર્ગ આ પાંચમા આરામાં થોડા વર્ષો વીત્યા બાદ બંધ થાય છે પણ ધર્મ રહે છે. છઠ્ઠા આરામાં તો તેનો પણ નાશ થાય છે). - આ પદ્યમાં જે ત્રીજા આરા વિશે ઉલ્લેખ કર્યો છે, તે આ અવસર્પિણીનો સુષમ-દુઃષમ નામનો ત્રીજો આરો છે અને તેના ૮૪ લાખ પૂર્વ અને ૮૯ પક્ષ બાકી રહ્યા ત્યારે ઋષભનાથનો જન્મ થયો હતો. जम्मि तुम अहिसित्तो, जत्थ य सिवसुक्खसंपयं पत्तो। ते अट्ठावयसेला, सीसामेला गिरिकुलस्स ॥ ८॥ [यत्र त्वमभिषिक्तो यत्र च शिवसुखसम्पदं प्राप्तः । तावष्टापदौलौ शीर्षापीडो गिरिकुलस्य ॥] प्र. वृ०-जम्मित्ति । हे भुवनभर्तः! तो उभावपि अष्टापदशैलौ सकलस्यापि गिरिकुलस्य शीर्षामेलौ-सकलगिरिकुलस्य शिरःशेखरौ । तो कौ अष्टापदौ? तत्र एको यस्मिन् जन्मसमये आसनप्रकम्पात् घण्टानादेन समकालं सकलसुरपरिवृतैः चतुःषष्टीन्द्रैः क्षीरोदवारिसम्भृतयोजनप्रमाणवदनानेककलशकोटिभिः त्वमभिषिक्तः स सौवर्णशैलः, अपरो विनीतापुरीपरिसरस्थः क्रीडाशैलः अष्टसोपानोऽष्टापदाभिधानः यस्मिन् जग(भूभृ?)ति त्वं शिवसौख्यसम्पदं प्राप्तः ॥ इति अष्टमगाथार्थः॥ ८॥ हे० वि०-अभिषेकविधिमुरीकृत्य स्तुतिमाह (जम्मित्ति) यत्र त्वमभिषिक्तः-स्त्रपितः। सुरैरिति गम्यते । यत्र च शिवसौख्यसम्पदं प्राप्तः, तौ द्वावपि [किम् ] अष्टापदशैलौ वर्तेते । एकत्राष्टापदं-सुवर्ण तन्मयः शैलः, अन्यत्राष्टौ पदानि यत्र स तथोक्तः। किंविशिष्टावित्याह-शीर्षामेलौ-शिरःशेखरको । कस्य ? गिरिकुलस्यपर्वतसमाजस्य । निर्वाणगमनस्तुतिरवसाने द्रष्टव्या परप्रसङ्गेनात्रोक्ताऽपीति गुरुवचः ॥८॥ શબ્દાર્થ जम्मि (यत्र )-ri. |ते (तो)-ते . तुमं (त्वं)-तुं. अट्ठावय (अष्टापद)- ५६. अहिसित्तो (अभिषिक्तः ) अभिषे यो. सेल (शैल )-पर्वत. जत्थ (यत्र ) यां. अट्ठावयसेला-पटाप पर्वतो. य (च) अने. | सीस ( शीर्ष)-भस्त. सिव (शिव) मोक्ष, शिव. आमेल (आपीड )=भुट. सुक्ख (सुख)-भुम. सीसामेला-भरतने विष भुट. संपय (सम्पद् )=संपत्ति. | गिरि-पर्वत. सिवसुक्खसंपयं-शिव-सुमनी संपत्तिन. कुल-समूह, पत्तो (प्राप्तः)आ थयो, पाभ्यो. गिरिकुलस्स-पर्वतोना समूहना. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy