SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ बिरचिता ] ऋषभपञ्चाशिका. साम्प्रतं भगवतो नाभिनन्दनस्य जन्मकल्याणकमधिकृत्य गाथाइयमाह - अरणं तइरणं, इमाइ उस्सप्पिणीइ तुह जम्मे । फुरिअं कणगमएणं, व कालचक्किकपासंमि ॥ ७ ॥ [ अरकेण तृतीयेनास्यामवसर्पिण्यां तव जन्मनि । स्फुरितं कनकमयेनेव कालचक्रैकपार्श्वे ॥ ] प्र०वृ० – अरएणन्ति । हे जगद्गुरो ! अस्यामवसर्पिण्यां त्वज्जन्मनि कालचक्रैकदेशवर्तिना तृतीयारकेण स्फुरितमिति । तावद् द्वादशभिररकैः कालचक्रमभिधीयते विंशतिसागरोपमकोटिकोटीप्रमाणम् । अवसर्पिण्यामस्मिन् सुषमदुष्पमाभिधतृतीयारके प्रान्ते भगवान्नाभिसम्भवः समुत्पन्नस्तदेवाह - तव जन्मनि तृतीयारकेण काञ्चननिर्मितेनेव स्फुरितमिति । तथाविधतीर्थकृत्कल्याणकाद्युत्सवविकलं तु शेषं कालचक्रम् ॥ इति सप्तमगाथार्थः ॥ ७ ॥ हे० वि० - भगवतो जन्ममाहात्म्यद्वारेण स्तुतिमाह - ( अरणन्ति ) - हे नाथ ! तब जन्मनि अरकेण - कालसंज्ञितेन तृतीय केनास्यामवसर्पिण्यां स्फुरितं - विलसितम् । क्व ? ‘कालचक्रैकपार्श्वे' कालचक्रं - द्वादशारकं तस्यैकश्चासौ पार्श्वश्च कालचक्रैकपार्श्वस्तस्मिन् । उत्प्रेक्षते - कनकमयेनेव । अयमर्थः - यथा कृष्णचक्रे कनकमयोऽरकः शोभते तथा काललक्षणेऽपि ॥ इति गाथार्थः ॥ ७ ॥ શબ્દાર્થ अरएणं ( अरकेण ) = माराथी. तइरणं (तृतीयेन ) - श्री. CATE(A)=211. उपिणी ( अवसर्पिण्यां ) = अवसर्पिणीमां. तुह (तव ) = तार!. जम्मे ( जन्मनि ) = भने विषे. फुरिअं ( स्फुरितं ) = प्रशायुं. कण (कनक) = सुवर्ण, सोनुं. | मइअ ( मय ) = प्रस्तावाय प्रत्यय. कणगम एणं = सुवर्णभय. व (इव )= भ. कालचक्क ( कालचक्र ) - 'छा - 23. इक्क (एक) = भे!. पास (पार्श्व ) = पार्श्व, पडमुं. कालचकिकपासंमि = अल-अना मे पडणे. ૪૩ પાર્થ પ્રભુના જન્મનું માહાત્મ્ય “કાલચક્રના એક પડખે આ અવસર્પિણી (કાલ)માં આપના જન્મને વિષે ત્રીજો આરે સુવર્ણમય હોય તેમ શેલી રહ્યો.”— Jain Education International સ્પષ્ટીકરણ पद्य-निष्ट કહેવાની મતલબ એ છે કે જિનેશ્વરોનાં પાંચે કલ્યાણકો વખતે ટુંક સમયને માટે સર્વત્ર ૧ ‘કાલ’ શબ્દનો એક અર્થ સમય, વખત છે, જ્યારે તેનો બીજો અર્થ શ્યામ, કાળો પણ થાય છે. २ आनी स्थून भाहिती भाटे लुओ स्तुति-चतुर्विंशतिश ( पृ० ३०-33 ). For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy