SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ विरचिता] ऋषभपश्चाशिका. વિશેષમાં શ્રીમાન માનતુંગસૂરિકૃત ભક્તામર સ્તોત્રના સત્તરમાં પદ્યમાં સૂચવ્યા મુજબ તો પ્રભુ સૂર્યથી પણ અધિક મહિમાવાળા છે અને તેથી કરીને તો તે અભ્યન્તર અંધકારને પણું દૂર કરી શકે છે. જે નગરમાં રામ જેવા રાજા હોય, ત્યાં નગર-જનો સુખેથી-નિર્ભયપણે રહી શકે તેવી રીતે પ્રભુરૂપી નગરમાં સમસ્ત દોષરૂપી દુર્જનોનો સર્વથા અભાવ હોવાથી ત્યાં અનેક ગુણોરૂપી નાગરિકો વસે એમાં કહેવું જ શું? આ ઉપરથી પ્રભુમાં અષ્ટ કર્મના ક્ષયથી ઉત્પન્ન થયેલા અનંતજ્ઞાનાદિક આઠ મહાગુણોના અને અનેક સામાન્ય ગુણોના સદ્ભાવનું સૂચન થાય છે. इदानीं यथा प्राप्तसम्यग्दर्शनानां प्राणिनां भगवदर्शनमुपपद्यते तथा स्तुतिकद्वारेशैवोत्तरगाथया प्रतिपादयन्नाह दिट्ठो कहवि विहडिए, गंठिम्मि कवाडसंपुडघणंमि । मोहंधयारचारय-गएण जिण! दिणयरुव्व तुमं ॥३॥ [दृष्टः कथमपि विघटिते ग्रन्थौ कपाटसम्पुटघने । मोहान्धकारचारकगतेन जिन ! दिनकर इव त्वम् ॥] प्र० वृ०-दिह्रोत्ति । इह हि दुरवगाहगम्भीरापारसंसारपारावारान्तरालपरिवर्तितैः समस्तसत्त्वसङ्घातैस्तावदव्यवहारराशौ प्रथमं प्रसुप्तमत्तैरिवानन्ताः पुद्गलपरावर्ताः समतिवाह्यन्ते । तत्र ते तथाभवितव्यतानियोगान्निर्गत्य तस्मात् पृथिव्यप्तेजोवायुलक्षणेषु चतुर्वपि कायेषु पृथक् पृथगसंख्याता उत्सर्पिण्यवसर्पिणीर्वनस्पतिकाये चानन्ताः समतिवाह्यन्ते, किञ्चिदधिकानि विंशतिसागरोपमशतानि सत्वे ज्ञानावरणादिकर्मनिर्मथितमहिमभिरतिवाह्यन्ते। यदुक्तं अस्मदाराध्यचरणैः-"ज्ञानावरणादिकर्मणामेवमुत्कृष्टां स्थितिं बाढमुपवर्णयन्ति समयविदः। यदुत ज्ञानावरणस्य दर्शनावरणस्य वेदनीयस्य चान्तरायस्य च प्रत्येक त्रिंशत् कोटिकोटयः सागरोपमाणां उत्कृष्टा स्थितिः। मोहनीयस्य सप्ततिर्नामगोत्रयोः प्रत्येक विंशतिः" । यदा च शरीरिणो गिरिसरिदुपलोपघोलनान्यायेनाकामनिर्जरया कर्मराशिं क्षपयन्तः सर्वकर्मणां तस्याः स्थितेरेकैकं सागरोपमकोटिकोटिं किश्चिदूनामवशेषयन्ति तथा(दा) यथाप्रवृत्तिकरणेन ग्रन्थिप्रदेशमवतार्यन्ते । स च कर्मग्रन्थिः कर्कशघनप्ररूढगूढरागद्वेषपरिणामजनितः प्राणिभिरभिन्नपूर्वो दुर्भेद्यश्च भवति । तदाहुः परमर्षयः (कल्पभाष्ये) १ मा २४ मागुणोनी माहिती भाटे तुमओ न्यायसुभirle (५० 330-33२ ). २'पतितैः' इति ख-पाठः। स. २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy