SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ विरचिता ] ऋषभपञ्चाशिका. ७ " रतिरस्कृतस्तिमिरनिकरः कान्दिशीकत्वमवाप्य गहन गिरिकन्दरोदरमधिश्रयति, एवं मोहोड पि महामहिमभिः सुभटपेटकैरपि (रिव) च भवदुपदेशैः समन्ततस्त्रासितस्तेषामगम्यतममभव्यजनमनोदुर्गमध्यास्त इति । तथा नयर ! इति । न विद्यते करः - राजदेयविभागो यस्मिन् तन्नगरम्, संज्ञाशब्दात् कस्य गत्वं नालोपश्च तस्य सम्बोधनम् । केषाम् ? 'गुणगणाण पडराण' त्ति गुणाः- तपः प्रशमादयस्तेषां गणाः- समूहा गुणगणास्त एव पुरे भवाः पौरास्तेषाम् । यथा कस्मिंश्चिद् राजन्वति नगरे नागरिकैरकुतोऽपि भयैः सुखमवस्थीयते, एवं भगवति निःशेषदोषसंश्लेषविसम्मुखे समग्राभिरामगुणग्रामैरिति ॥ इति द्वितीयगाथार्थः ॥ २ ॥ हे० वि० - साम्प्रतं स्तुतिमाह - ( जयत्ति ) जय त्वं भगवन् ! - सर्वोत्कर्षेण वर्तस्व । किंभूत ! ? 'रोषज्वलनजलधर !' क्रोधाग्निपयोद ! तथा 'कुलगृह !' विशिष्टकुलकल्प ! । कासामित्याह - 'वरज्ञानदर्शनश्रियां' वरे च ते ज्ञानदर्शने च वरज्ञानदर्शने, तयोः श्रियः - समृद्धयस्तासाम् । यद्वा " बहुवणे दुखणं” इत्यादिवचनात् वरे च ते ज्ञानदर्शनश्रियौ च वरज्ञानदर्शनश्रियौ तयोर्वा । तत्र विशेषपरिच्छेदकं ज्ञानं, दर्शनं च सामान्यगोचरम् । तथा 'मोहतिमिरौघदिनकर !' अज्ञानान्धकारसमूहतरणे ! तथा 'नगर !' न विद्यते करो - राजदेयभागो यत्र तन्नगरं, संज्ञाशब्दत्वात् ककारस्य गकारो नकारालोपश्च, नगरमिव नगरं तस्य सम्बोधनं हे नगर ! | केषामित्याह - 'गुणगणानां' गुणगणाश्चारित्रादयो गृह्यन्ते तेषाम् । किंभूतानामित्याह - पौरा इव - विशिष्टलोका इव पौरास्तेषाम् । यद्वा 'प्रचुराणां' प्रभूतानाम् । किमुक्तं भवति ? यथा नगरं गुणगणानां पौराणां प्रचुराणां वा स्थानं भवति, तथा भगवानपि ॥ इति गाथार्थः ॥ २ ॥ जय ( जय ) = नयवंतो वर्त रोस ( रोष )=ोध, गुस्सो. जलण (ज्वलन ) = अनि, भाग. जलहर ( जलधर )= भेध. रोसजलणजलहर ! - अध३यी अनि प्रति भेघ. कुल (कुल )=डुण, वंश. हर (गृह) = २. कुलहर ! = हे पितानुं घर ! वर ( वर ) = उत्तम. नाण (ज्ञान) = ज्ञान. दंसण ( दर्शन ) - ६र्शन. farft (t)=4&. लक्ष्मीना શબ્દાર્થ १ बहुवचने द्विवचनम् । Jain Education International मोह ( मोह ) = भोड, अज्ञान. तिमिर ( तिमिर ) = अंधार, संधाई. गुणगणाण - गुणोना समुहायना. वरनाणदंसणसिरीणं - उत्तम ज्ञान अने हर्शनइची पउराणं ( पौराणां ) =नागरिभेना. पउराणं ( प्रचुराणां ) = घणाना. ओह ( ओघ ) = सभूड. दियर ( दिनकर ) = सूर्य. मोहतिमिरोहदिणयर ! = डे भोड३५ अंधारना सभू પ્રતિ સૂર્ય ! नयर ! ( नगर ) ! = नगर, हे शडेर ! गुण (गुण) = शु. गण ( गण ) = सहाय For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy