SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २४१ विरचिता] श्रीवीरस्तुतिः गयविसयगामतत्ती कह सि नेआ वि अक्खवडलस्स । इंदिअपहू वि कह पेहू ! नोइंदिअनिग्गरं कुणसि ? ॥ २१ ॥ [गतविषयग्रामचिन्तः (गत तप्तिः) कथमसि नेताऽपि अक्षपटलस्य ? । इन्द्रियप्रभुरपि कथं प्रभो ! नो इन्द्रिय( नोइन्द्रिय )निग्रहं करोषि ?॥] अवचूर्णिः गयेति । गता विषयाणां-देशानां ग्रामः-वारस्तत्र {यद्वा विषयेषु ग्रामेषु च तप्तिःचिन्ता यस्य । असि {इति भवसि} ।नेता-नायकोऽपि अक्षपटलस्य {-अक्षिपटलिकपदस्य}। इन्द्रियाणां प्रभुः-समर्थोऽपि कथं न {इन्द्रिय}निग्रहं करोषि {इति दुर्योगः) । पक्षे गता विषयग्रामस्य {-देशादिसमूहस्य) सम्बन्धिनी तप्तिः-पीडा यस्य । अक्षाणां-चक्षुरादीनां समूहस्य नोइन्द्रियस्य-मनसो निरोधम् ॥२१॥ શબ્દાર્થ गय (गत) गये. | वडल (पटल) समूह. विसय (विषय)=(१) देश; (२) विषय, पारिमापि अक्खवडल (अक्षपटल)-न्याय-महि२. श६. अक्खवडलस्स-(१) धन्द्रियोना समूहनो; (२)न्यायगाम (ग्राम)=(१) समूह; (२) गाम. ___ महिरनो; (3) 'भक्षि-५८' पहनो. तत्ति (चिन्ता) यिन्ता. इंदिअ (इन्द्रिय)=न्द्रिय. तैत्ति (तृप्ति)-तृति. पहु (प्रभु) प्रभु, स्वाभी. तत्ति (तप्ति )=(१) चिन्ता; (२) पी31. इंदिअपहू-धन्द्रियोनो स्वामी. गयविसयगामतत्ती-(१) छे देशना सोनी कह (कथं)-हेम. यिता (अथवा पी31) नी मेवो; (२) ४ छ हेश पहू ! (प्रभो!)= नाथ! भने सामोनी चिंता बनी मेवो; (3) 1 2 नो (नो)-नडि. વિષયોના સમૂહની તૃપ્તિ જેની એવો. नो (नः)-सभास. कहं (कथं)-भ. निग्गह (निग्रह)-नियह, श. सि (असि)-तुं छे. इंदिअनिग्गहन्द्रियोना नियहने. नेआ (नेता)-नाय. नोइंदिअ (नोइन्द्रिय)-मन. वि (अपि)=५. नोइंदिअनिग्गह-मनना नियन. अक्ख (अक्ष)=(१) धन्द्रिय; (२) मामा. | कुणसि (करोषि)-तुं रे छ. પધાર્થ વિક–જેની દેશના સમૂહ સંબંધી [અથવા દેશ અને ગામ પરત્વેની ] ચિન્તા નષ્ટ થઈ છે એવો તું હોવા છતાં કેમ અક્ષિપટલ પદનો [અથવા ન્યાય-મંદિરને ] નાયક છે १ 'कहि' इति क-पाठः। २ पहु' इति ग-घ-पाठः। ३ 'समूह' इति क-पाठः । ૪-૬ આવા અર્થે પંડિતજીના વિવેચનમાં નજરે પડે છે તે પૈકી ન્યાયમંદિર એ અર્થ કેવી રીતે થઇ શકે તે સમજાતું નથી. ઋષભ૦ ૩૧ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy