SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २२८ શ્રીવીરસ્તુતિ [श्रीधनपालपरि०- भुवन-a! तु भाक्षे गयो छ, वास्ते तो तुं (सर्व) भुवनाने - શિત કરે છે. વળી તું સમરત ભુવનને વિષે પ્રકાશવાળે છે (તે ગ્ય છે, કેમકે) તું (રાગदेषाहिनन्य) प्रयत्न विनानो छ."-१४ સ્પષ્ટીકરણ ३५-सिद्धि____'सर्वत्र०थी अप्रकाश भने अप्रयास नi अपकाश भने अपयाश ३५ थाय छे. 'अनादौ०'थी अप्पकाश भने अप्पयाश भने 'शषोः सः' थी अप्पयास भने अप्पकास मने छ. 'क-गच.' थी अप्पकास र्नु अप्पास थाय भने 'अवर्णो.' थी अप्पयास थाय छे. सासायणाण जंतूणं सामि ! दितो अणंतसंसारं । आसाइअधम्माणं अइरा कह देसि सिद्धिसुहं ? ॥ १५॥ [साशातनानां जन्तूनां स्वामिन् ! दददनन्तसंसारम् । आशातित(आसादित)धर्माणामचिरात् कथं ददासि सिद्धिमुखम् ॥] अवचूर्णिः सेति । सह आशातनया {-धर्महीनतया} वर्तन्ते ये तेषां {जन्तूनां} अनन्तसंसार ददत् । आशातितधर्माणां अचिरात् कथं ददासि सिद्धिसुखं {इति दुर्घटम् } । पक्षे तु सास्वादनानां-द्वितीयगुणस्थानवतां {जन्तूनामनन्तसंसारं दददित्यविरोधः । प्राप्तः-} आसादितः {वा) प्राप्तः {स्पृष्टोऽनुभूतो} धर्मो येन ॥ १५ ॥ શબ્દાર્થ सासायणाण (साशातनाना)=माशातनाथी युत. आसाइअ (आसादित)=प्रास ४२, पामेस. सासायणाण (साखादनानां) सास्वान (नामना दि. धम्म (धर्म)=धर्म. 'तीय मुगुस्थान)थी युत. आसाइअधम्माणं-(१) आशातना री छे धनी जंतूणं (जन्तूनां) प्राणामओने. જેમણે એવાને; (૨) પ્રાપ્ત કર્યો છે ધર્મ જેમણે सामि! (स्वामिन् )-डे नाथ! अवान. दितो (ददत् )=भापतो. अइरा (अचिरात् ) सत्१२, खही. अणंत (अनन्त)-मनन्त, अपा२. कह (कथं)=भ. संसार (संसार)-संसार, अप. देसि (ददासि)-तुं पाये छे. अणंतसंसारं-मनन्त संसारने. | सिद्धि (सिद्धि)-सिद्धि, भुति. आसाइअ (आशातित)=आशातना रेस, सवराणुना सुह (सुख)-सुभ.. रेख. सिद्धिसुहं-भुतिना सुमने. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy