________________
विरचिता] श्रीवीरस्तुतिः
૨૨૭ व-श-ष-सां श-ष-सां दीर्घः' (८-१-४3 )ीई याय, ने दीर्घानुस्वारात्' (८-२-६२) सीधे 'अनादौ०' था यता दिलानो मला थायछ. 'शषोः सःया ईसा थाय छे.
निवाणगओ वि जगप्पईव ! भुवणाइं कह पयासेसि ? । सयलभुवणप्पयासो वि अप्पयासो कहं होसि ? ॥ १४ ॥ [निर्वाणं (नाशं मोक्षं)गतोऽपि जगत्प्रदीप! भुवनानि कथं प्रकाशयसि। सकलभुवनप्रकाशोऽपि अप्रकाशः (अप्रयासः) कथं भवसि ॥]
अवचूर्णिः निवाणेति । (निर्वाणं-} विनाशं गतोऽपि हे जगत्प्रदीप ! भुवनानि कथं प्रकाशयसि ? सकलभुवनलोके प्रकाशः {प्रकटोऽपि अप्रकाशोऽप्रकटः} कथं भवसि {इत्यद्भुतम् । पक्षे निर्वाणं-मोक्षः। न विद्यते प्रयासः{-यासो} यस्य ॥ १४ ॥
શબ્દાર્થ निधाण ('निर्वाण)=(१) नाश; (२) मोक्ष. पयासेसि (प्रकाशयसि)=शित ४२ छे. गअ (गत)गयेस.
सयल (सकल)-समस्त, सर्व. निधाणगओ=(१) नाश पामेल, सुआ गयेस; (२) भुवण (भुवन) भुवन. મોક્ષે ગયેલ, મુક્તિને પામેલ.
पयास (प्रकाश)= श, तेन. वि (अपि)=५g.
सयलभुवणप्पयासो-समस्त भुवनोन विष प्राश जग (जगत् ) गत, दुनिया.
छ रेनो मेवो. पईव (प्रदीप)=घीय, प्रष्ट होवो.
अप्पयासो (अप्रकाशः)- २डित. जगप्पईव!= गत्-प्रटी!
अप्पयासो (अप्रयासः)-प्रयल २लित. भुवणाई (भुवनानि) भुवनोन, हनियामान. कहं (कथं)=भ. कह (कथं)=3वी शत.
होसि (भवसि)= छे.
પદાર્થ वि.-"जगत्-प्रटी! तुं आ गया छतi (योह) सुवनाने वी शत प्रशित કરે છે? વળી સમસ્ત ભુવનેને વિષે પ્રકાશવાળે હેવા છતાં તું (જાતે) કેમ પ્રકાશ રહિત
૧ લાક્ષણિક તેમજ અલાક્ષણિક એવા દીધું અને અનુસ્વારથી પર એવા શેવ અને આદેશને દ્વિર્ભાવ न थाय. ૨ હૈમ અનેકાર્થસંગ્રહ (કા. ૨, શ્લો. ૮૦૮)માં કહ્યું પણ છે કે
"निर्वाणं मोक्षनिस्योर्विष्यातेकरिमजने."
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org