SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ શ્રીવીસ્તુતિ " त्वया वीर ! गुणाकृष्टा ऋजुदृष्ट्या विलोकिताः । क्षं लब्ध्वैव गच्छन्ति मार्गणा इव मार्गणाः ॥” "अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुत: ? । मार्गणैौघः समायाति गुणो याति दिगन्तरम् ॥१७ ३५-सिद्धि वक्रादावंतः' (८-१-२१) ये सूत्रथी वयस्यनुं वयंस्य थाय छे. अंधो म-न-याम्' (८२- ७८ ) से सूत्रधी वयंस थाय छे. S 30 ॐ 3 पावसणं पि चित्तं सारं पि धरेसि कह जसं सेअं ? | जिण ! सिअवायक्खायं पि सवहा सामलच्छायं ॥ ९ ॥ [ पापकृष्णं (पापकषणं) अपि चित्रं (चित्तं) शारं (सारं ) अपि धारयसि कथं यशः श्वेतम् ? | जिन ! सित (स्याद्) वादख्यातमपि सर्वथा श्यामलच्छायं (शर्वहासामलच्छायं ) ॥ ] अवचूर्णिः पावेति । पीपमिव कृष्णमपि चित्रं - कर्बुरं शारं - शबलमपि धरसि यशः श्वेतं । - शुक्लम् } । हे जिन ! सितस्य वादो - वार्ता तेन ख्यातं - प्रसिद्धमपि ) सर्वथा श्यामलच्छायम् ( इत्यतम्) | पक्षे पापस्य कषणं चित्रम् - अनेकरूपं सारं - प्रधानं श्रेयः - प्रशस्यतरं स्याद्वाद - ख्यातं { - अनेकान्तवादप्रतीतम् ) । शर्वः - शङ्करः तस्य हासस्येवामलच्छाया यस्य तद्धारयतीति सम्बन्धः । यशो विशेष्यम् । (शेषाणि विशेषणानि } ॥ ९ ॥ Jain Education International શબ્દાર્થ पाव (पाप) =पाय. कसण ( कृष्ण )= 1⁄2ष्णु, श्याम. कसण ( कर्षण ) = छेनार पावकसणं = (१) पापनी ने अजा, (२) याने सारं ( सारं ) = उत्तम. छेनार पि (अपि) = पशु. चित्तं (चित्रं )=विचित्र. चित्तं (चित्तं ) = त्ति, भन. [ श्रीधनपाल सारं ( शारं ) = शमस, अमरथीत ई. धरेसि ( धारयसि ) = धारा ४२ छे. कह (कथं )= भ. लक्षद्रव्यम् । ३ याचकाः । ४ बाणाः । ५ याचकानां समूहः १ ज्या; पक्षे विनयादिः । २ शरव्यम्; पक्षे पक्षे बाणानां समुदायः । ६ विनयादिः, पक्षे ज्या । ७ प्रभावकचरित्रे ( पृ० ९९ ) पद्यमिदं वर्तते । ૮ વજ્ર વગેરે શબ્દોને વિષે યથાદર્શન વડે પ્રથમાદિ સ્વરને અંતે આગમરૂપ અનુસ્વાર થાય છે. ૯ જોડાક્ષર નીચે આવેલા મ, 7 અને ચનો લોપ થાય છે. १० 'कसिणं' इति घ- पाठः । ११ पापमेव कृत्स्नमपि' इति क- पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy