SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ શ્રીવીરસ્તુતિ [श्रीधन-पाल છે. આ પારિભાષિક અર્થોથી અનભિજ્ઞ આ પદ્યગત વિરોધજન્ય આનન્દ ન મેળવી શકે. કવિરાજે આવા શબ્દોનો પ્રયોગ કરી પોતાની જૈન સાહિત્યની સિદ્ધહસ્તતા સિદ્ધ કરી આપી છે, કેમકે ખાસ કરીને “ગારવ’ શબ્દનો પારિભાષિક અર્થ જાણનારાની સંખ્યા ઘણી નથી. ३५-सिद्धि ___नयणाणर्नु नग्नानां ३५ थाय छ, म नग्न २४॥ नगिन मन नगन मेवा मे ३५ो થાય છે તે પૈકી ઉપરથી અર્વાચીન પ્રાકૃતમાં ન થઈ શકે. वरधम्मधरो वि अमग्गणासणो गुणनिही वि गयगयो । कह निकारणमित्तो वि होसि भुवणस्स अवयंसो ? ॥ ८॥ [वरधर्मधरोऽपि अमार्गणासनः (च मार्गनाशनः) गुणनिधिरपि गतगव्यः (गतगः)। कथं निष्कारणमित्रमपि भवसि भुवनस्य अवयस्यः (अवतंसः)?॥] अवचूर्णिः वरेति । प्रधानधनुर्धरोऽपि न विद्यते मार्गणासन-धनुर्यस्य सः । गुणानां-मौर्वीणां निधिः । गता गव्या -गुणो} यस्य सः । कथं निष्कारणमित्रमपि भवसि ? भुवनस्यावयस्यः {-अमित्रमिति वियामहे(?)} । पक्षे वरधर्मधरः-{प्रधानक्षान्त्यादिधरः} अमार्गनाशनः {-असतामुन्मथनः} । गुणा-ज्ञानादयः । गतगर्वः अवतंसः {-शेखरः} ॥ ८॥ શબ્દાર્થ वर (वर)त्तम. मग्ग ( मार्ग )=(१) भृगनो समूह; (२) भृगनो भE; धम्म (धर्म)=(१) धनुष्य; (२) (क्षमा) धर्म. (3) पंथ, २२तो. धर (धर)-धा२४. णासण (नाशन)-नाश. वरधम्मधरो-(१) उत्तम धनुष्यनो पा२४; (२) 6- अमग्गणासणो=(१) माणुने नडि ना२; (२) भू. ત્તમ ધમૅના ધરનાર, ગના સમૂહને નાશ નહિ કરનાર; (૩) કુમાર્ગને वि (अपि )=५. विनाश. मग्गण ( मार्गण)=(१) माणु; (२) याय. अ (च)-वजी. असण (असन)=३४ते. आसण (आशन )-मो.न. १ 'होइ' इति ग-पाठः। २॥ धर्मो यमोपमापुण्यस्वभावाचारधवस"(मे २-३३५)। ३ " मार्गणस्तु शरेऽर्थिनि" (हैमे ३-८१७)। ४ " मार्गो मृगमदे मासे सौम्य:ऽन्वेषगे पथि " (हैमे २-५६)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy