SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २१२. શ્રીવરસ્તુતિ [श्रीधनपालअन्त्यव्यञ्जनस्य' (८-१-११) सूत्रथा समनस्तुं समन ३५ मन छ. ५छी 'नो णः' थी समण ३५ थाय छे. 'अन्त्य० थी एनसर्नु एन भने 'नो णः'थी एनर्मू एण मन छ. एण+अरि भणीने 'समानानां तेन दीर्घः' (१-२-१) को सूत्रथा एणारि ३५ मने छ. मेट एनोऽरि मने एनारि ॥ मन्नेर्नु एणारि पने छ. स्तस्य थोऽसमस्त-स्तम्बे' (८-२-४५) मे सूत्रथा हस्तीन हथी थाय भने 'अनादौ०' मे सूत्रथा हथ्थी थाय छे. 'द्वितीयतुर्ययो०' मे सूत्रथा हत्थी थाय छे. 'ख-घ०'यी सुखार्थीनुं सुहार्थी, 'सर्वत्र' या मेनु सुहाथी, 'अनादौथी सुहाथी, 'द्वितीय-नुर्ययोथी मेनु सुहात्थी मने 'हस्वः संयोगे' (८-१-८४) थी सुहत्थी मने छ. परिणयवयं जरावज्जियं पि संतावयं पि नयणसुहं । कह सत्तहत्थमाणं पि वहसि नवहत्थमप्पाणं? ॥६॥ [परिणतवयसं (परिणतव्रतं परिणतवचनं वा) जरावर्जितमपि सन्तापकं (शान्तापदं) अपि नयनसुखम् । कथं सप्तहस्तमानमपि । वहसि नवहस्तं (न वधार्थ) आत्मानम् ॥] अवचूर्णिः परिणयेति । परिणतवयसं-वृद्धं जरावर्जितमपि सन्तापकमपि नयनसुखदं, सप्तकरप्रमाणमपि वहसि नवहस्तं आत्मानं-स्वमित्यसङ्गतम् । पक्षे परिणतव्रतम्-आत्मीभूतमहाव्रतं शान्तापदम्-अपगतविपत्तिं न वधार्थ-घातनिमित्तम् ॥ ६॥ શબ્દાર્થ परिणय ( परिणत )=(१) पश्५ि३५; (२) स्वी॥२३. | परिणयवयं-(१) परि५३५ भ२वाणी, १६; (२) वय (वयस् )= 3भ२. | परि५५५ वयनवाणो; (3) परि५३५ प्रतवाणो; वय (वचन)-पयन. (४) स्वीर्यु छ प्रत मेपो. वय (व्रत )-प्रत, नियम. जरा ( जरा )-वृद्धावस्था, घ४५४. ૧ પ્રાકૃત ભાષામાં શબ્દોના છેવટના વ્યંજનનો લોપ થાય છે. ૨ સમાન સ્વરની સમાન સ્વર સાથે સંધિ થતાં તે દીર્ઘ થાય. 3 समस्त मन स्तम्ब सिवायना शहाभाना स्तनी थ थाय. ૪ દીર્ઘ સ્વરને સંયુક્ત અક્ષર પર છેતે હસ્વ થાય. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy