SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ૨૦ શ્રીવીરસ્તુતિ [ श्रीधनपाल ત્રણ રતવાળા છે એવો જે વિરોધાત્મક ભાવ દૃષ્ટિગોચર થાય છે તેની સાથે કલ્યાણુમંદિરના ३० भा पद्यना निम्न-विणित विश्वेश्वरोऽपि जनपालक ! दुर्गतस्त्वं ' —ચરણમાંથી ઉદ્ભવતો ભાવ સરખાવી શકાય તેમ છે. આ ચરણુગત વિરોધનો પરિહાર जनप ! ाने अलकदुर्गतस्त्वं येवो पह२६ ४२वाथी था लय छे. ३५-सिद्धि 66 अर्घ भने अर्घ्य थे मेनां 'सर्वत्र' सूत्रथी अघ भने अध्य मे ३यो भने छे. 'अनादौ ० 'श्री अष्य भने अघ्घ्य मेवां ३यान्तर थाय छे. "द्वितीय - तुर्ययोरुपरि पूर्वः' ( ८-२-९०) ये सूत्रथी घ भने अग्घ्य भने छे. 'क-ग-ज०' से सूत्रथी अग्ध्यनुं अग्घ भने छे. गजराज ने गतराज से मेनां 'क-ग-च०' भने 'अवर्णो ०' सूत्रथी गयराय मे ३५ मने छे. क्ष्मा-श्लाघा-रत्नेऽन्यव्यञ्जनात् ( ८- २ - १०१ ) सूत्रथी रत्ननुं रत्+अ+न= रतन ३५ मने छे; पछी 'क-ग-च०', 'नो णः' भने 'अवर्णो०' से सूत्रोथी रयण ३५ जने छे. 解 竑 点 कह गयको विभवोअहिम्मि पोओसि समणसीहाणं ? । एणारी व महायस ! कह देसि सुहं सुहत्थीणं ? ॥ ५ ॥ [ कथं गजकलभः ( गतकलहः ) अपि भवोदधौ पोतोऽसि समन: ( श्रमण ) सिंहानाम् ? | एणारि: ( एनोऽरि: ) अपि महायशः ! कथं ददासि सुखं सुहस्तिनां (सुखार्थिनां शुभार्थिनां वा ) ? ॥] अवचूर्णिः कहेति । कथं गजकलभोऽपि पोतः - किशोरोऽसि । श्रमणा एव सिंहाः - केसरिणस्तेषामिति सम्बन्धः । एणारि : - सिंहोऽपि हे महायशः ! कथं ददासि सुखं सुहस्तिनां - चारुकरिणामिति {विरुद्धम् । पक्षे ) गतकलहो - नष्टविग्रहः भवोदधौ पोतः - यानपात्रं श्रमणसिंहानां एनोऽरि:- पापरिपुः सुखार्थिनां शुभार्थिनां वा ॥ ५ ॥ Jain Education International ૧ મીન્ત અને ચોથા અક્ષરને એવડો કરવાનો પ્રસંગ આવતાં તેની પૂર્વનો એટલે ખીજાને સ્થાને પહેલો અને ચોથાને સ્થાને ત્રીજો અક્ષર આવે. २ क्ष्मा, श्लाघाने रन थे शहाना लेडक्षरना अन्य व्यंजनना पूर्वे अ थाय भेटले क्षमा, शलाघा भने रतन खेभ ३यो भने छे. 3 सम्बोधनार्थे वा । For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy