________________
૧૭૪ अवचूरिचतुष्टयसमेता
[श्रीधनपाल __ पू० अ०-बन्धूनां विभक्ता-विभागेनार्पिता वसुमती येन । वर्ष यावन्नरन्तर्येण दत्तो द्रव्यसञ्चयो येन । हे 'धीर!' इत्यनेन वर्षं यावत् क्षुधासहनं सूचितवान् ॥ ११ ॥
ध० अ०-अथ कवि जिननइ दीक्षा अनन्तर शोभा आश्रयी स्तुति बोलइ । हे जगद्गुरो!-त्रिभुवनाधीश! त्वं जटाभिः शोभसे । हे त्रिभुवनस्वामी! तूं जटाए करी शोभई । किंवि० ? प्रसाधितांसः-शोभालङ्कृतस्कन्धः । प्रसाधित-अलंकरीउ खब(भ?)हु छइ जे ताहरउ । किंविशिष्टाभिर्जटाभिः? कज्जलवत् कृष्णाभिः । काजलनी परिई कृष्णकाली छई । अवगूढविसजिअरायलच्छिवाहच्छडाहिं च । उत्प्रेक्षते । अवगृह्य विसर्जितराज्यलक्ष्मीबाप्पच्छटाभिः-शोकाश्रुभिरिव । जाणीइ कि(क?)रि अवगृही-आलिंगीनइ दीक्षानइ समइ विसर्जी-परिहरी राज्यलक्ष्मीबाष्पच्छटा-शोकना आंसू छइ ॥१२॥
ने० अ०-दीक्षाऽनन्तरं गुणान् आश्रित्याह-सोह० । हे जगद्गुरो! शोभसे त्वम् । किंविधः? प्रसाधितांसः-विभूषितस्कन्धः। इवोत्प्रेक्षते । उपगूढा-राज्यावस्थायामालिङ्गिता पश्चाद् विसर्जिता राज्यलक्ष्मीस्तस्या बाष्पच्छटाभिरिव ॥ १२ ॥
चि० अ०-सोहसि० । दीक्षाऽनन्तरं विभूषितस्कन्धो जटाभिः-सुश्लिष्टकेशपद्धतिभिः अञ्जनश्यामलाभिः शोभसे । पूर्व राज्यावस्थायां उपगूढा-आलिङ्गिता पश्चात् दीक्षासमये विसृष्टा या राज्यलक्ष्मीस्तस्या वाष्पच्छटाभिरिव-सकजलाभिरश्रुपरम्पराभिरिव । उचितश्च स्त्रीजनस्य तथाविधैर्नायकैः संयुज्य वियुज्यमानस्य दुःखात् वाप्पमोक्षः ॥ १२॥
पू० अ०-अञ्जनश्यामलाभिर्जटाभिः प्रविभूषितस्कन्धः शोभसे । पूर्व राज्यावस्थायामुपगूढा-आलिङ्गिता, दीक्षासमये विसृष्टा-परित्यक्ता या राज्यलक्ष्मीस्तस्याः बाप्पच्छटाभिरिव-सकजलाभिरश्रुपरम्पराभिरिव ॥
ध० अ०-अथ कवि जिननई विहार उद्दिसी स्तुति बोलइ । हे नाथ! त्वया देशेषु अनार्या-म्लेच्छा उपशामं ग्राहिताः । हे नाथ! तई बहली अडंब इल्ला इत्यादि देशे अ. नार्य म्लेच्छ उपसाम-धर्म पमाड्या। किंविशिष्टेन त्वया ? 'प्रपन्नमौनेन' प्रपन्न-आश्रयु मौनु छइ जीणइं तई, मौनावलंबी हूतई । जे तई म्लेच्छ धर्मी मार्गि लगाड्या ए वात अपार आश्चर्यकारिणी वर्तइ । जेह कारण तउ कहूं-'अभणंत चिय कर्ज परस्स साहंति सप्पु. रिसा' सत्पुरुषाः-सज्जना अभणन्त एव परस्य कार्य साधयन्ति । सत्पुरुष-सजन माणुस अणबोलताइंजि अनेरा काये साधई ॥ १३ ॥
ने० अ०-विहारमुद्दिश्य स्तुतिमाह---उव० । हे भगवन् ! त्वयोपशामिता:-उपशमं ग्राहिताः आर्यदेशतुल्या अनार्याः कृता म्लेच्छदेशेषु-'वहली देशादिषु । किंविधेन त्वया ? प्रपन्नमौनेन
१ एतदवचूरिसमेते प्रतियुगले मूलगाथायां तु 'उवगूढ' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org