SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १७२ अवचूरिचतुष्टयसमेता [श्रीधनपाल__पू० अ०–तावुभावप्यष्टापदशैलौ गिरिकुलस्य सीसामेला-शिरोमुकुटौ जातौ । एकोऽष्टापदस्य-सुवर्णस्य शैलः यत्र त्वमभिषिक्तो मेरुरित्यर्थः, अन्योऽयोध्या परिसरस्थोऽष्टापदाभिधः यत्र त्वं शिवसौख्यसम्पदं प्राप्तः ॥ ८॥ . ध० अ०-अथ जिननई राज्याभिषेकविधि अंगीकरी बोलइ । हे नाथ! ते धन्याःपुण्यभाजो यैस्त्वं सविस्मयं-सहर्ष दृष्टोऽसि । हे स्वामी! ते धन्य-पुण्यवंत प्राणीया जेहे तूं सविस्मय-सहर्ष दीठउ । किंविशिष्टस्त्वम् ? हरिणा-इन्द्रेण झगिति-शीघ्रं चिरधृतनलि. नीपत्राभिषेकसलिलैः कृतराज्यमजनः-कृतराज्याभिषेकः । हरि-इंद्रिई शीघ्र चिरकाल धृत-धरी नलिनी-कमलिनी तणे पत्राभिषेक तणइं सलिल-पाणी करी कृत-कीधउ राज्याभिषेक छइ जेह ताहरउ ॥ ९॥ ने० अ०-राज्याभिषेकविधिमङ्गीकृत्याह-धन्ना० । धन्याः-पुण्यभाजस्ते यैदृष्टोऽसि अवलोकितोऽसि । कथम् ? सविस्मयं-सकौतुकं सहर्ष वा। किंविधः १ कृतराज्यमजनो-विहितराज्याभिषेकः हरिणा-इन्द्रेण झगिति-शीघ्रम् । कीदृशैः ? चिरधृतं नलिनीपत्राभिषेकजलं यैस्ते तथाविधैरिति ॥९॥ चि० अ०-राज्याभिषेकमङ्गीकृत्य स्तुतिमाह-धन्ना० । धन्याः-पुण्यभाजस्ते यदृष्टोऽसिअवलोकितोऽसि । कथम् ? 'सविस्मयम्' सकौतुकं सहर्षे (वा)। किंविधः ? कृतराज्याभिषेकः हरिणा-इन्द्रेण झगिति-शीघ्रम् । कीदृशैः 'चिरधृतनलिनीपत्राभिषेकसलिलैः' अभिषेकाय जलं अभिषेकजलम् , चिरं-प्रभूतकालं धृतं-अवस्थापितं नलिनीपत्रैरभिषेकजलं यैस्तैरिति ॥ ९ ॥ __ पू० अ०-ते धन्या यस्त्वं सविस्मयं दृष्टः झगिति इन्द्रेण कृतराज्यमज्जनः । चिरं धृतम्-अवस्थापित नलिनीपत्रैरभिषेकोदकं यैः ॥ ९॥ ध० अ०-अथ जिननई राज्यविधि उद्दिसी बोलइ । हे नाथ! त्वं यासां प्रजानांलोकानां स्वामी जातः, ताः प्रजाः कृतार्था जाताः। हे नाथ! तूं जीव लोकनु स्वामी-ठाकुर हूओ ते प्रजा-लोक कृतार्थ हुया। किंविशिष्टस्त्वम् ? 'दर्शितविद्याशिल्पः' दर्शित-दिषाड्या विद्याना शिल्पविज्ञान छई जीणइं तई। पुनः किं०? कथिताशेषलौकिकव्यवहारः' कथितकहिउ अशेष-समस्त लोकनउ व्यवहार-पाणिग्रहणादि आचार छइं जीणई तई ॥१०॥ ने० अ०-अधुना राज्यपरिपालनविधिमाश्रित्याह-दावि० । जातः-सम्पन्नः त्वं यासां प्रजानां खामी-प्रभुः, ताः प्रजाः कृतार्थाः कृतकृत्याः । किंविधस्त्वम् ? दर्शितविद्याशिल्पः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy