________________
विरचिता
ऋषभपश्चाशिका. . प्रवृ०-इअ झाणग्गीति । हे सकलमङ्गलनिलय ! विहितसंश्रितसत्त्वविततव्यापदाविलय! अप्रमेयमहिमन् ! भगवन्! सर्वद्वन्द्वकरुणामहोदधिं दानशौण्डं सकलनायकप्रकाण्डमवाप्य न खलु मद्विधोऽर्थी किमपि पुनरुक्तादिदोषं पश्यतीति पूर्वप्रार्थितमप्यर्थ पुनः प्रार्थयते । कथमित्याह-त्वं मम बोधिफलो भवेति । तत्र बोधिः-[सम्यक् सम्यक्त्वावाप्तिस्तां फलतीति बोधिफलः स त्वमेवंविधो भवेत्याशंसा। किंविशिष्टस्त्वम् ? थुओस्तुतः । केन? मया। किंविशिष्टेन ? बालबुद्धिणा वि-बालबुद्धिनाऽपि । बालः-शिशुः तस्येव तथाविधविचारचातुरीवर्जितसहजार्जवगुणोपेता बुद्धिः-मतिर्यस्य स तथा । यद्वा बाला-तन्वी बुद्धिः-मतियस्य स तथा तेन एवंविधेनापि ॥
ननु काव्यं हि कविना यशःप्रभृतीनानभिलषता विधीयते । न च बालबुद्धरमीषामेकोऽपि सम्भवति, तत् किमर्थमनर्थकं स्तुतिकृत् तं प्रयासमङ्गीकृतवानिति आशङ्कयाह'भत्तीई' इत्यादि । न खलु मया यशःकामेनार्थकामेन वा भगवतः स्तुतिग्रंथिता, किन्तु केवलया निर्व्याजया इतरदेवतासाधारणया भक्त्या-प्रभुप्रतिपत्त्या । तस्यां च केवलमनःशुद्धिप्रधानतमं कारणं, न तु सुललितपदन्यासपेशला भणितिरपीत्यदोषः। कथं स्तुतः? इअ-इति 'जयजंतुकप्पपायव!' इत्यादितः समारभ्य 'दाविजसु अप्पाणं पुणो वि कइया वि अम्हाणं' इति पर्यवसानया पूर्वोक्तयुक्त्या। किंविशिष्ट ! भगवन् ! त्वं मया स्तुतः? झाणग्गिपलीविअकमिंधण !-ध्यानाग्निप्रदीपितकर्मेन्धन ! तत्र ध्यानं (परमशुक्लध्यानं) तदेवाग्निः-ज्वलनस्तेन प्रदीपितानि-भस्मीकृतानि ज्ञानावरणादिकर्माणि तान्येवैधांसि येन स तथा तस्य सम्बोध. नम् । पुनः किंविशिष्ट ? 'भवभवसमुद्दबोहित्थ!' भवः-संसारः (तत्र भवः-प्रादुर्भावः) स एवालब्धमध्यत्वेन सुदुस्तरत्वेन च समुद्र इव समुद्रस्तस्मिन् कर्मोर्मिभ्रमवशात् कदाचिन्नरकादिगतिष्वन्तर्निमज्जनपरायणानां, कदाचिदूर्ध्व-स्वर्गादिगतिषु उन्मजनपरायणानां, सदुपदेशहस्तालम्बन च विहितोद्धृतीनां भव्यप्राणिगणानां निर्वृतिपुरी पार प्रापणप्रवीणस्य चारित्रयानपात्रस्य प्रवर्तनाद् भगवानपि बोहित्थ इव-पोत इव तस्य सम्बोधनम् । स त्वमेवंविधो मम बोधिफलो भव । अत्र च इअ झाणग्गिपलीविअकम्मिंधण! इत्यत्र विश्रान्त्या धणबाल इत्येतावता पदेन स्तुतिकर्तुरभिधानम् । इति पञ्चाशत्तमगा. थार्थः समाप्तः॥ ५० ॥ __ तत्समाप्तौ च समाप्तेयमृषभपञ्चाशन्नाम(शिका नाम्नी) श्रीधनपाल कविविरचिता श्रीयुगादिजिनस्तुतिललितोक्तिनाम(म्नी) श्रीश्रीप्रभानन्दाचार्यविरचिता तद्वृत्तिश्च ॥
॥धनपालपञ्चाशिकावृत्तिः समाप्तेति ॥ हे० वि०-अधुनोपसंहरन्नाह-(इअत्ति)।
इति-उक्तेन प्रकारेण स्तुतो-नमस्कृतो मया। किंविधेन मया ? बालबुद्धिनाऽपि-मन्दमतिनाऽपि । हे ध्यानाग्निप्रदीप्त(पित?)कर्मेन्धन! ध्यानाग्निना प्रदीप्तं-प्रज्वलितं कर्मलक्षणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org