SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १६४ ષભપંચાશિકા, [श्रीधनपाल इन्धनं येन स तथोक्तस्तस्यामन्त्रणम् । पुनः किंविशिष्ट ? भवभयसमुद्दबोहित्थ !-संसा रोपद्रवार्णवयानपात्र ! । बोधिः फलं यस्मात् स तथा । पाठान्तरं वा भवभवसमुद्दबोहि स्थबोहिफलो तदभावसम्पद्य(द्यादकस्व) बोधिफलो बोधिजनकः इति । ननु किं उपहासेन स्तुतेनेत्याह-भत्त्या-विशिष्टभावेन । अनया च वक्रोक्त्या कविरात्मनोऽभिधानं दर्शयति धनपाल इति ॥ यद् व्याख्यानेन मया, पुण्यं निर्वाणसाधकं लब्धम् । तेन जनः सर्वोऽपि हि, जायेत जिनस्तुतौ निरतः ॥१॥ श्रीधनपालस्य कृतिर्गणि-ना विवृतेति हेमचन्द्रेण । कर्मक्षयस्य हेतो-ौधिनिमित्तं च भव्यानाम् ॥ २॥ ॥ इति श्रीऋषभपञ्चाशिकावृत्तिः समाप्ता ॥ શબ્દાર્થ इअ (इति) म. | भत्तीइ (भक्त्या ) सन्ति पो. झाण (ध्यान) यान. थुओ (स्तुतः )-स्तुति ४२॥ये. अग्गि (अग्नि)असि. भव (भव )भव, संसार. भय (भय )-भय, भी. पलीविअ (प्रदीपित)-पाणी नाल कम्म (कर्मन् ) समुद्द ( समुद्र ) समुद्र, हरियो. . बोहित्थ (यानपात्र)-पडा, नौडी. इंधण (इन्धन)-धन, मत. भवभयसमुहबोहित्थ! मी लीति३५ समुद्र प्रति झाणग्गिपलीविअकम्मिधण! ध्यान३५ ममि | वहा! બાળી નાંખ્યાં છે કમરૂપ ઈધને જેણે એવા! | बोहिफलो-सभ्य५१३५ ३१ छ रे द्वारा मेमो. बाल (बाल)=(१) मा; (२) भन्६. भव (भव)=उत्पत्ति. बुद्धि (बुद्धि )-भति. बोहि (बोधि )-सभ्यत्व. बालबुद्धिणा=(१) मानवीमुधिछेनी भवा; फल (फल). (२) भन्६ भतिवार. भवभवसमुद्दवोहित्थबोहिफलो संसा२ने विषे लववि (अपि )=५४. રૂપ સમુદ્રમાં પ્રવહણ સમાન સમ્યફવરૂપ ફળ मए (मया )=भाराथी. છે જે દ્વારા એવો. પદાર્થ उपसंहार જેણે ધ્યાનરૂપ અગ્નિ વડે કર્મરૂપ ઇધનને પ્રજવલિત કર્યા છે એવા અને અતિદુસ્તર ભવનભયરૂપ સમુદ્રને તરી જવામાં પ્રવહણ સમાન એવા હે (નાથ)! બાળબુદ્ધિ એવા મેં સમ્યક્ત્વરૂપ ફળ આપનારા આપની આ પ્રમાણે ભક્તિપૂર્વક સ્તુતિ કરી છે.”—૫૦ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy