SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ૧૩૮ વૃષભપંચાશિકા, [श्रीधनपाल-- प्र० ०-वुच्छ ति । हे दुरन्तदुःखार्तसत्त्वशरण्य! स्वामिन्! परेषां का कथा? मयैव तावत् तमतमाभिधानमय्यां सप्तमनरकपृथिव्यां चतुर्दिशं नरकावासचतुष्टयसंयुते लक्षयोजनप्रमाणमाने अप्रतिष्ठानाभिधाने मध्यवर्तिनि नरकावासे वुच्छ-उषितमिति सण्टङ्कः। अथ कियन्तं कालमित्याह-छावठि त्ति । षट्षष्टिरतराणि-सागरोपमानि । कथम्? निरन्तरम्अविच्छिन्नम् । नन्वायुःकर्मणस्त्रयस्त्रिंशत् सागरोपमान्येव सर्वोत्कृष्टा स्थितिः, तत् कथमि. दमुपपन्नमित्याह-अपत्थिअ त्ति । किंविशिष्टेन मया ? अप्रार्थितागतः-अचिन्तितोपनतो योऽसौ मत्स्यभवस्तस्यान्तर-मध्ये मुहूर्तमानं कालमुषितेन । यद्वा अप्रार्थितोपनते मत्स्यभवे अन्तर्मुहूर्तमात्रमुषितेन । यद्वा त्रयस्त्रिंशत्सागरोपमान्यप्रतिष्ठाने पूर्वमुषितं, ततस्तदन्तराल. वर्तिनि मत्स्यभवेऽतमुहूर्तमुषितं, पुनरप्रतिष्ठाने त्रयस्त्रिंशत् सागरोपमानीति । एवं मत्स्यभवोऽन्तर्मुहूर्तप्रमाणः अप्रतिष्ठानायुरतराणि षट्षष्टिसागरोपमानि भवन्ति । इति त्रिच. त्वारिंशत्तमगाथार्थः ॥ ४३ ॥ हे० वि०-साम्प्रतं सूत्रकारस्ता विडम्बनाः चतुर्गतिसंसारे यथाऽनुभूतास्तथा गाथाचतुष्टयेन दर्शयन्नाह उषितं-वासः कृतः।क्क? अप्रतिष्ठाने-सप्तमनरकपृथिव्यां मध्यवर्तिनि नरकावासे । मयेति गम्यते । किंविधेनेत्याह-अल्पस्थितिकागतमत्स्यभवस्तत्रान्तर्मुहूर्त-किञ्चिन्यूनघटिकाद्वयं उषितः स्थौल्यस्थितिकागतमत्स्यभवान्तर्मुहूर्तोषितस्तेन । कियन्तं कालम् ? षट्षष्टिसागरोपमानि । सागरोपमं दशकोटाकोटिपल्योपमजनितं समयवेदितव्यम् । कथमुषितम् ? निर. न्तरं-व्यवधानरहितं यथा भवति । तच्च व्यवधानं तथोक्तमेवान्तर्मुहूर्तमानं मध्यभवः । इति गाथार्थः॥४३॥ શબ્દાર્થ वुच्छं ( उषितं )-२वायुं. | अपत्थिआगयमच्छभवंतोमुहुत्त-मांज्या विना प्रात अपत्थिअ (अप्रार्थित ) प्रार्थना विनानो, म माग्यो. सुधा थयेमा मत्स्यनाममा मुहूर्त अथवा अंतर्मुहूर्त. आगय (आगत)-मावेल. वसिपण (उषितेन)-२ वाथी. मच्छ (मत्स्य) मत्स्य, भा७. छावट्ठी (षट्षष्टिः )-913. भव (भव) , सन्म. अयराइं (अन्तराणि) सागरोपमो. अंतो ( अन्तर् ) मध्ये, पथ्ये. निरंतरं (निरन्तरं )-२-तर, मन्त२ विना अनि मुहुत्त (मुहूर्त ) मुहूर्त, ये घडी. छिन्नपा. अंतोमुहुत्त ( अन्तर्मुहूर्त ) मंतर्मुहूर्त. अप्पइट्ठाणे ( अप्रतिष्ठाने )-प्रतिष्ठानमा. ૧ અંતર્મુહૂર્તને અર્થ લોકપ્રકાશના દ્રવ્યલોકના તૃતીય સર્ગના નિમ્નલિખિત "समयेभ्यो नवभ्यः स्यात् , प्रभृत्यन्तर्मुहूर्तकम् । समयोनमुहूतान्त-मसङ्ख्यातविधं यथा ॥" –૩૪ મા પદ ઉપરથી જોઈ શકાય છે તેમ એ છે કે નવ સમયથી માંડીને મુહૂર્તમાં એક સમય ન્યૂન એટલા કાળને “અંતર્મુહૂર્ત કહેવામાં આવે છે. આના અસંખ્ય ભેદ છે, કેમકે ૧૦ સમય, ૧૧ સમય ઇત્યાદિ તી મુહૂર્તમાં એક સમય ઓછો એ બધા કાળો “અંતર્મુહૂર્તના નામથી ઓળખાય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy