SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ वेता ऋषभपञ्चाशिका. ૧૩૭ हे० वि०-साम्प्रतं पोतदृष्टान्तेन भगवति विमुक्ते विडम्बनाप्रतिपादनद्वारेण घामाह-(पइ त्ति) हे नाथ! त्वयि मुक्ते पोत इव जीवैः-प्राणिभिः भवार्णवे-संसारसमुद्रे प्राप्ताः । का ह-विडम्बनाः-कदर्थनाः विविधा-दारिद्यादिनानाप्रकाराः । किंविधैः जीवैः? न्मुखपतितैः-व्यसनवदनगतैः, अन्यत्रापगामुखपतितैः-नदीप्रवेशवर्तिभिः । कथम्? नुवेलं' एकत्र वेलाकल्लोलमाश्रित्य, अन्यत्र वारंवारम् । कोऽत्र भावार्थः ? यथा कश्चित् पोते मुक्ते आपगामुखपतितोऽनुवेलं विडम्बनाः प्राप्नोति तथा जीवैरपि संसारे त्वयि प्राप्ताः । इत्यर्थः ॥ ४२॥ શબ્દાર્થ ( त्वयि)-तुं. अणुवेलं (अनुवेल)-(१) पारंवार, प्रतिक्षा (मुक्ते )=त्य शीघो. (२) प्रत्ये भरतीना मोबने श्रीने. म्मि (पोते)-नौ, पडए. आवया (आपदा) विपत्ति, . इव) . आवया (आपगा)-नही. हिं (जीवैः) पोथी, प्राणीमोथी. मुह (मुख)-भुम. पडिअ (पतित)=43. (भव )-संसा२. आवयामुहपडिपहि-(१) मायत्तिना भुममा ५४८; व (अर्णव )-समुद्र. (२) नहीना भुममा ५३. नवम्मि-संसा२३५ समुद्रमा. विडंबणा ( विडम्बनाः ) विमनामो, भुश्ली-मो. ओ (प्राप्ताः) भेगवाया. | विविहा (विविधाः )=विविध, जूही लूटी ord-l. પધાર્થ પ્રભુને ત્યાગ કરનારાની વિડંબના (જેમ નદીના મુખમાં પડેલા જીવો વહાણના અભાવે નિમજજન, દુષ્ટ જળચર Sીઓના હાથે મરણ ઇત્યાદિ વિવિધ વિપત્તિઓ ભરતીના કલોલ કલોલે ભેગવે છે તેમ છે વ!) નૌકા સમાન તારે જે જીવોએ ત્યાગ કર્યો, તે આપત્તિના મુખમાં પડેલા જીવો ॥२-समुद्रमा विवि५ विमना वारंवार पाभे छ.”–४२ साम्प्रतं भगवदवगणनाकृतामेव प्राणिनां पूर्वोद्दिष्टाः गतिचतुष्टयसम्बन्धिनीविडम्बनाः तिकृत् स्वोद्देशेन क्रमेणाभिधित्सुः आदावेव सर्वोत्तरदुरन्तदुःखक्षितिधवराजधान्यां कगतौ तावदाह वुच्छं अपत्थिआगय-मच्छभवंतो मुहुत्त वसिएण। छावट्टी अयराइं, निरंतरं अप्पइटाणे ॥ ४३ ॥ [उषितमप्रार्थितागतमत्स्यभवान्तर्भुहर्तमुषितेन । षट्षष्टिः अतराणि (सागरोपमानि) निरन्तरमप्रतिष्ठाने ॥] १ श्रीहेमचन्द्रगणिमते भवंतोमुहुत्त इति पाठः । स एव आदरणीय इति मां भाति, तन्दुलमत्स्यस्य अन्ततमात्रायुषः। ઋષભ૦ ૧૮ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy