SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ विरचिता ] ऋषभपञ्चाशिका. ૧૧૫ अधुना भगवत्समयस्यैव परसमयेभ्यो भङ्ग्यन्तरेण गुरुतरं गौरवं आपादयन्नाह - आयन्निआ खणद्धं, पि परं थिरं ते करंति अणुरायं । परसमया तहवि मणं, तुहसमयन्नूण न हरति ॥ ३९ ॥ [ आकर्णिताः क्षणार्धमपि त्वयि स्थिरं ते कुर्वन्त्यनुरागम् । परसमयास्तथापि मनस्त्वत्समयज्ञानां न हरन्ति ॥ ] प्र० वृ० - आयन्नि त्ति । हे सकलश्रुतनिलय ! भगवन् ! परसमयास्तथापि त्वत्समयज्ञानां मनो न हरन्तीति योगः । तत्र परे - कपिल-दक्ष- कणभक्षा ऽक्षपाद - जैमिनिप्रभृतयस्तेषां समयाः - सिद्धान्ताः परसमयाः । ते तव समयम् - आगमं जानन्ति-अवबुध्यन्ते ते त्वत्समयज्ञास्तेषां मनः- चेतो न हरन्ति-न प्रीणन्ति, नावर्जयन्तीति यावत् । यदि पुनस्ते त्वत्समयज्ञाः दे (दै ) वतेषु प्रतिकूलभाषिणो भविष्यन्तीत्यत आह-आयन्निआ इत्यादि । ये परसमयाः क्षणः - कालविशेषस्तस्यार्धं तन्मात्रमपि कालमाकर्णिताः - श्रुतिपथमवतारिताः परं त्वयि विषये थिरं - स्थिरं अनुयायिनं (रायं?) अनुरागम् - अन्तःप्रीतिविशेषं करंतिकुर्वन्ति तव - तथापि एवं सत्यपि ते त्वत्समयज्ञानां मनो न हरन्ति ॥ ननु यस्यैव दर्शनस्य समयः श्रूयते तदे ( है ) वते एव तच्छ्रोतुर्मनोऽनुरज्यते । इह तु जैमिनि प्रमुखाणामागमाः श्रूयन्ते, मनस्तु वीतरागे दृढानुरागं भवति तत् कथमेतद् ? । उच्यते-यदि तेषु तदागमेषु किमपि क्षोदक्षममुपश्रूयते तदा तत्प्रयोक्तृदे ( दै) वतेषु श्रोतुश्वेतोऽवतरति । न च ते तथाविधाः यतः श्रुतिमूलानि तावत् जैमिनिप्रभृतीनां शास्त्राणि, श्रुतिगिरश्च ताभिरसमञ्जसभणितिभङ्गिभिर्वातूलप्रलपितान्यपि गलहस्तयन्ति । तथाहि" स्पर्शोऽमेध्यभुजां गवामघहरो वन्द्या विसंज्ञा द्रुमाः स्वर्ग छागवधाद् धिनोति च पितृन् विप्रोपभुक्ताशनम् । आप्ताश्छद्मपराः सुराः शिखिहुतं प्रीणाति देवान् हविः स्फीतं फल्गु च वल्गु च श्रुतिगिरां को वेत्ति लीलायितम् ? ॥ १ ॥” किञ्च तेषां कुकविनिबद्धनाटकानामिवान्यत् मुखेऽन्यन्निर्वहणसन्धौ । तथाहि एकैर्देवतानुरक्चैरेकसमयमार्गानुयायिभिस्तस्य सुकृतिभिः स्वेषु स्वेषु शास्त्रेष्वन्यदन्यदभिहितं तत् तावत् क्वचिदेकत्र प्राणिप्राणपरित्राणमूलं धर्ममुपदिशता केनचिदेवमभ्यधायि येदुत" यावन्ति पशुरोमाणि, पशुगात्रेषु भारत ! | तावद्वर्षसहस्राणि, कुम्भीपाकेषु पच्यते ॥ १ ॥” - मनुस्मृती ( अ० ५, श्लो० ३८ ) १ 'तुह' इति पृथक् पदं वा । Jain Education International २ 'तदुक्तम्' इति पाठश्चिन्तनीयः । For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy