SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ विरचिता] ऋषभपञ्चाशिका. ૧૧૧ पदार्थान् प्रकटयतीति सण्टङ्कः । तत्र 'दीपः' प्रकटयति गृहैकदेशानिति दीपः । पयत्थे-पदार्थान् घट-पटादीन् । किं कृत्वेत्याह-भित्तूण तमं ति। तमः-अन्धकारं भित्त्वा-विदार्य, निर. स्येत्यर्थः। तदनन्तरं जनस्य घटाद्यर्थिनो लोकस्य तान् घटादीन् प्रकटयति । इदानीं जगगुरोरद्भुतत्वमाह-तुह पुण त्ति । तव पुनर्विमलकेवलालोकप्रकाशकत्वेन जगदेकदीपस्यापि इणं-इदं दीपकार्य विवरीअं-विपरीतं वैपरीत्येन निबडिअं-नियूढम् । अयमाशयःकिल दीपो हि तमो भित्त्वा पदार्थान् व्यञ्जयति, त्वं तु पूर्व स्वोपदेशभाभि विभद्रस्यभव्यजन्तुजातस्य जीवाजीवादीन् पदार्थान् प्रकटयसि-अवबोधयसि, ततस्तस्य तत्त्वावबोधोत्पादनेनैव तमः-अज्ञानं भिनत्सि-दलयसीत्यहो तव सर्वातिशायिचरित्रम् ॥ इति सप्तत्रिंशत्तमगाथार्थः ॥ ३७॥ हे० वि०-इदानीं भगवतोऽपूर्वदीपत्वख्यापनमुखेन वर्णनामाह-(भित्तूण त्ति)। हे देव!-स्वामिन् ! दीपःप्रतीतो भित्त्वा-तिरस्कृत्य तमः-अन्धकार पदार्थान् घटादीन् जनस्य-लोकस्य प्रकटयति-प्रकाशयति । तव पुनर्विपरीतमिदं पूर्वोक्तं निर्घटितं (निवृत्तं?)सञ्जातं यस्मात् प्रथमं पदार्थान् प्रकाश्य पश्चात् तमो भिनत्सि । किंविधस्येत्याह-जगदेकदीपस्य-भुवनाद्वितीयदीपस्य ॥ इति गाथार्थः ॥ ३७॥ શબ્દાર્થ भित्तूण (भित्त्वा) अटीन. | पुण (पुनः)=qvit. तमं (तमः) अंधारने. विवरीयं (विपरीतं ) विपरीत, टुं. दीवो (दीपः ) ही५४, टीवो. इणं ( इदं )-मा. देव! ( देव ! ) हे हे, हे एश्वर! जग (जगत् )गत, दुनिया. पयत्थे (पदार्थान् )=ETर्थोन. इक्क (एक) अद्वितीय, अपूर्व. जणस्स (जनस्य) मनुष्यना. दीव (दीप ) ही५४, होवो. पयडेइ (प्रकटयति)-४८ ४२ छे. जइकदीवस्सलतना अद्वितीय ही५७. तुह (तव)-ताई. निवडिअं ( निष्पन्नम् )=१युं. પધાર્થ પ્રભુરૂપ દીપકની અપૂર્વતા 4 ! (अन्य ) ही संघारने ने मनुष्यने (4 ) पार्थो प्रट रे छ અને જગતના અદ્વિતીય દીપકરૂપ તારું આ (દીપક-કાર્ય) તો વિપરીત છે, કેમકે તું તો પ્રથમ ઉપદેશરૂપ કિરણ દ્વારા ભવ્ય જીવોને જીવાજીવાદિક પદાર્થને બંધ કરાવે છે અને ત્યાર પછી એ પ્રમાણે તેમને યથાર્થ જ્ઞાન કરાવી તેમના અજ્ઞાનરૂપ અંધકારને અંત माएछ)."-3७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy