SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ૧૮ ઋષભપંચાશિકા. "अधिका धियोऽधिकाराः कारा एवाग्रतः प्रवर्तन्ते । प्रथमं न बन्धनं बन्धनं ततो नृपनियोगजुषाम् ॥ १ ॥” तस्मात् त्वत्सेवापरायणभृत्यत्वमात्रमपि वरं, न तु त्वच्छासनं विनाकृतस्य स्वामित्व - मपि । यदुक्तम् — 1 इति षटूत्रिंशत्तमगाथार्थः ॥ ३६ ॥ "जिनधर्मविहीनोऽपि, मा भूवं चक्रवर्त्यपि । स्टोsपि दरिद्रोऽपि, जिनधर्माधिवासितः ॥ १ ॥ " हे० वि० - अधुना भगवत्सेवाविमुखसम्पदां दुःख ( हेतुता ) प्रतिपादनमुखेन स्तवमाह - ( जा तुह त्ति ) | हे भगवन् ! याः तव सेवाविमुखस्य - भवत्पर्युपासनापराङ्मुखस्य भवन्तु सम्पद्यन्तां माता मम समृद्धयः- सम्पद इति । यतोऽधिकारसम्पद इव - नियोगलक्ष्म्य इव पर्यन्तविडबनफलाः, विडम्बनमेव फलं यासां ताः तथाविधाः, अवसानदुःखदाः ॥ इति गाथा - क्षरार्थः ॥ ३६ ॥ जा (याः ) . तुह (तव ). सेवा (सेवा) = सेवा, लति विमुह ( विमुख ) = विभुष सेवाविमुहस्स = सेवाथी विभुखनी. डुंतु (भवन्तु ) = डोले. मा (मा). ताउ (ताः ) =ते. मह (मम) = भारी. समिद्धीओ (समृद्धयः )=समृद्धिखो, संपत्तिमो. Jain Education International [ श्रीधनपाल શબ્દાર્થ | अहिआर (अधिकार) = अधिकार. | संपया ( सम्पद् ) = संपत्ति. | अहिगार संपया = अधि अरनी संपत्तियो |इव ( इव ) = भ. परंत ( पर्यन्त ) = अन्त. विडंबन ( विडम्बन ) = विडंगना. फल (फल) = ३१. | परंतविडंबणफलाओ = अन्तभां विडंगना३प ३ छे જેમનું એવી. પાર્થ પ્રભુ-સેવાથી વિમુખની સંપત્તિની હેયતા—— “ અન્તમાં વિડંબનારૂપ ફળવાળી છે એવી ( રાજ્ય− )અધિકારની સંપત્તિએના नेवी ने संपत्तियो (हे नाथ ! ) तारी सेवाथी विभुष्य ( अर्थात् सर्वथा जिनधर्भथी रहितપ્રથમ ગુણસ્થાને રહેલા એવા મનુષ્યા )ને હાય, તે સંપત્તિએ મને ન હાજો.”—૩૬ સ્પષ્ટીકરણ સાચી સંપત્તિ આ સંસારમાં પરિભ્રમણ કરતાં કરતાં અનેક પ્રકારની સંપત્તિઓ પણ વિપત્તિઓની જેમ મળે છે. પરંતુ તેમાં ખરેખરી સંપત્તિ કઇ છે એ જાણવું જોઇએ. શું આપણને લાડી, વાડી For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy