SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ૧૦૬ ઋષભપંચાશિકા [ श्रीधनपाल पुनरेकं विषादहेतुमाह - जं पुण त्ति । हे नाथ! तेन कारणेनाहं पुनः पुनरपि झिजामिक्षीण भवामीति गाथोत्तरार्ध सम्बन्धः । क्षीणत्वे हेतुमाह - यद् - यस्माद्धेतोः तत्र - तस्मिन् मोहोच्छेदे सञ्जाते सति त्वं तादृगुपकारकोऽपि स प्रभुर्मया न वन्दिअवो - पञ्चाङ्गप्रणामेन सद्भूतगुणस्तुत्या च न वन्दनीयः । अनया चिन्तयाऽऽचान्तचित्तस्य समुचितं क्षीणत्वम् । इयमत्र भावना - त्वया मां सन्निहित सेवकं मोहोच्छेदेनात्मनः समानपदवीमारोपयिष्यताकरिष्यता सुस्वामिधर्मः । मम पुनः प्रणाममात्रेणापि तत्र वाञ्छितस्य कथं भृत्यधर्मनिर्वाह इत्यो मम कृत (नता) । क्षीणमोहः केवली केवलिनं न नमस्करोति ( इति नियमः ) ॥ इति पञ्चत्रिंशत्तमगाथार्थः ॥ ३५ ॥ हे० वि० - भगवत्सेवा फलमाह - ( होहीति ) । स्वामिन्! भविष्यति - सम्पत्स्यते । कोऽसौ ? मोहोच्छेदः - मोहविनाशः तव सेवया - भवतः पर्युपासनया ध्रुवो- निश्चित इति नन्दामि - हर्षमनुभवामि । यत् पुनर्न वन्दितव्योन वन्दनीयः तत्रेति मोहोच्छेदे त्वं भवान् तेन कारणेन झिज्झा ( जा ) मि - खेदं गच्छामि । किमुक्तं भवति ? कविर्धनपालनामा आत्मनो भक्त्यतिशयमाचष्टे इति गुरूपदेशः ||३५|| होही ( भविष्यति ) - डोशे, थशे. मोह = भो. उच्छेअ (उच्छेद ) = नाश. मोहुच्छेओ=भोडनो नाश तुह (तव ) = तारी. सेवाए (सेवया ) = सेवाथी, लतिथी. ध्रुव ( ध्रुवः ) = ०४३२, नी. त्ति (इति) मेथी ने. नंदासि (नन्दामि ) = खुशी था धुं. શબ્દાર્થ जं (यत्) = भाटे. gor (ga:)=qull. (a)=4R. वंदिअवो ( वन्दितव्यः ) = पंधन २वा योग्य. तत्थ (तत्र ) = त्यां. तुमं (त्वं ) = d. तेण ( तेन ) = तेथी ने. | झिजामि (क्षीये )= क्षीण थाउ छु. પાર્થ કવિરાજની ભક્તિની અતિશયતા— " ( से नाथ ! ) तारी सेवाथी ४३२ (भारा) मोहनो नाश थशे मे ( वात ) थी हुं खानપાસું છું પરંતુ ( મેાહના ઉચ્છેદ થતાં મને કેવલજ્ઞાન પ્રાપ્ત થશે અને કેવલજ્ઞાની કેવલજ્ઞાનીને નમન ન કરે એવા નિયમ હેાવાથી મારા ઉપર અનુપમ ઉપકાર કરનારા એવા) તને (પણ હું ) વાંદી નહિ શકું તેથી કરીને હું ક્ષીણુ થાઉં છું...હું શાકાતુર થાઉં છું.”—૩૫ સ્પષ્ટીકરણ Jain Education International देवलज्ञान— એ તો દેખીતી વાત છે કે સરાગની સોબતથી સરાગતા પ્રાપ્ત થાય અને વીતરાગની સેવાથી વીતરાગતા પ્રાપ્ત થાય. આ ન્યાય મુજબ જિન-તીર્થંકર—સંપૂર્ણ વીતરાગની ભક્તિ કર For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy