SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ विरचिता ऋषभपञ्चाशिका. . सम्यक्त्वे लब्धे तुशब्दादबद्धायुष्काणामवान्तसम्यक्त्वानां च जीवानां तिर्यग्नरकगतिद्वाराणि स्थगितानि, देवमनुष्यसम्बन्धीनि सुखानि स्वाधीनान्येवेति । अत्रोपमामाह । जीवाः का इव ? 'सारि व' शारय इव । यथा शारयः काष्ठादिमय्यो-दुरोदरोपकरणानि ताः अक्षः-पाशकैः प्रतीतैरेव फलके-शारिक्रीडाफलके ह्रियमाणाः-सञ्चार्यमाणा बन्धवधमरणानि कितवप्रतीतानि भजन्ते-प्राप्नुवन्ति तथा जीवाः त्वयि दृष्टे बन्धवधादीनां भाजनं न भवन्ति । इति द्वात्रिंशत्तमगाथार्थः ॥ ३२ ॥ हे० वि०-साम्प्रतं भगवदर्शनमाहात्म्यद्वारेण स्तुतिमाह-(सारि व त्ति)। हे जिन! त्वयि दृष्टे-सम्यगवलोकिते जीवाः संसारफलके वैधबन्धमरणभाजो न भवन्तीति सम्बन्धः । किंविशिष्टाः? येऽपि ह्रियमाणा अपि । कैरित्याह-अक्षैः-इन्द्रियैः । के इव? सा(शा)रा इव । कोऽभिप्रायः? यथा सा(शा)राः अक्षैः-पाशैः फलके-द्यूतफलके प्रतीते ह्रियमाणाः वैधवन्धमरणभाजो भवन्ति तथा जीवाः संसारे त्वयि दृष्टे वैधबन्धमरणभाजो न भवन्तीति सण्टङ्कः ॥ ३२॥ | શબ્દાર્થ सारी ( शारयः)-(शेतन सोगटामानi) भो. पई (त्वयि ) तु. व (इव )= रेभ. दिटे ( दृष्टे) नेवाय. बंध (बन्ध)-मंध, मंधन. अक्खेहिं (अक्षैः)=(१) पासामो 43; (२) धन्द्रियो 43. वह (वध)-१५, नाश. वि (अपि) मिन्न भ सूय म०यय. मरण (मरण )=२९, मृत्यु. भाइ (भागिन् )-मा. हीरंता (ह्रियमाणाः )-रायेदा, भेयायेता. बंधवहमरणभाइणोध, १५ भने सराना माजी. जीवा (जीवाः)ो , प्रमो. जिण!(जिन!) तीर्थ४२! संसार ( संसार ) संसार. न (न)-नहि. फलय (फलक )=३८४, शेतगर्नु पारियु, हुंति (भवन्ति )=थाय छे. संसारफलयम्मि-संसा२३५। ५५४ने वि. પધાર્થે પ્રભુ-દર્શનને પ્રભાવ– “જેમ પાસાઓ વડે ખેંચાયેલાં (ચલાવાતાં) મહોરાં બંધ, વધ અને મરણના ભાજન બને છે, તેમ હે તીર્થંકર ! (આ) સંસારરૂપી ફલકમાં ઇન્દ્રિય(રૂપ મહેરાં) વડે (જન્મમરણને વશ થઈ અન્યાન્ય દુર્ગતિમાં) ભ્રમણ કરતા છે જયારે તને (યથાર્થ બુદ્ધિ વડે) જુએ છે, ત્યારે તેઓ ( તિર્યંચ અને નરક ગતિ સંબંધી) બંધ, વધ અને મરણના ભાગી થતા नथी."-3२ १-३ 'बन्धवधमरण.' इति प्रतिभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy