SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ द ગષભપંચાશિકા. [श्रीधनपालसाम्प्रतं मथिते भुवननाथे मन्मथमहीनाथे तत्सैन्यकानामवस्थाविशेषमाह पइं नवरि निरभिमाणा, जाया जयदप्पभंजणुत्ताणा । वम्महनरिंदजोहा, दिद्विच्छोहा मयच्छीणं ॥ २६ ॥ [त्वयि केवलं निरभिमाना, जाता जगदपमानोत्तानाः । __ मन्मथनरेन्द्रयोधा दृष्टिक्षोभा गाक्षीणाम् ॥] प्र० वृ०-पइन्ति । हे स्वामिन् ! मन्मथनरेन्द्रयोद्धारः नवरं-केवलं त्वय्येव निरभिमाना जाता इति । तत्र मन्मथ एव सकलजगज्जेतृत्वेन नरेन्द्रः । युध्यन्त इति योधाःसुभटास्तस्य । पई-त्वयि नवरं-केवलं निरभिमाना-[नष्टाः] निरहङ्कारा जाताः। अथ के ते योद्धाः? 'दिद्विच्छोहा मघच्छीणं' मृगाक्षीणां-भयतरल कुरङ्गशावकचपललोचनानां दृग्विक्षेपाः-सविकारावरावलोकन विशेषाः । पुनः किंविशिष्टाः? जयदप्पत्ति । जगच्छन्देन जगद्वर्तिनस्तेषां दर्पः-अवष्टम्भस्तस्य भञ्जनं तेनोत्तानाः ॥ इति पविंशतितमगाथार्थः ॥२६॥ हे० वि०-अधुना मदनयोधानां भगवद्विपयेऽसामर्थ्यप्रतिपादनद्वारेण स्तवमाह(पइन्ति )। हे भगवन् ! त्वय्येव विषये । नवरंशब्दस्यावधारणार्थत्वादेवमुच्यते । निरभिमाना-निरहङ्कारा जाताः । किंविधास्ते? मन्मथनरेन्द्रयोधा-मारनृपतिभटाः । पुनः कीदृक्षाः? जगहपभञ्जनोत्तानाः-भुवनप्रभावजयोच्छेदकाः ॥ इत्यक्षरार्थः ॥२६॥ શબ્દાર્થ पई (त्वयि)-तारे विपे. निरिंद ( नरेन्द्र )-२०त. नवरि (केवलं)-वस. जोह (योध)-भुभट, १४वैयो. निरभिमाणा (निरभिमानाः )-ग २हित. वम्नहनरिंदजोहामिदेव नना मुमटो. जाया (जाताः)-थया, दिद्वि ( दृष्टि )-दृष्टि. जय (जगत् )-दुनिया. दप्प (दर्प)-६५, गवे, मलिभान. छोह (क्षोभ ) क्षोस. भंजण (भजन )मंग, नाश. दिविच्छोहा-दृष्टि-क्षोतो. उत्ताण ( उत्तान)-उन्मुम, त५२. मय (मृग)=२१. जयप्पभंजणुत्ताणाना गर्वने तर पार | अच्छि (अक्षिन् )-नेत्र, rin. વામાં તત્પર. मयच्छीगंभूराक्षी गोना, ७२९ना या नेत्रवाणी चम्मह (मन्मथ )=z६५, महेव. | स्त्रीमोना. वार्थ મદનની સેનાની છિન્ન-ભિન્નતા જગત્ (નિવાસી જનો)ના દઈને દળવાને સમર્થ એવા કંદ પતિના સુભટરૂપ મૃગાક્ષીઓના કટાક્ષ કેવળ આપના વિષે નિરભિમાની બન્યા છે (અર્થાત ફાવી શક્યા नथी)."-२६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy