SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ષભપંચાશિકા [श्रीधनपालसाम्प्रतं भुवननाथस्य प्रस्तुतमेव मन्मथप्रत्यर्थितामाह आणा जस्स विलइआ, सीसे सेस व हरिहरेहिं पि । सो वि तुह झाणजलणे, मयणो मयणं विअ विलीणो ॥ २५॥ [आज्ञा यस्य विलगिता शीर्षे शेषेव हरिहराभ्यामपि । सोऽपि तव ध्यानज्वलने मदनो मदनमिव विलीनः॥] प्र० १०-आणत्ति । हे भगवन् ! सोऽपि मदनस्तव ध्यानानले मदनमिव विलीन इति । यस्य मदनस्य-रतिपतेराज्ञा-शासनं हरिहराभ्यामपि शीर्ष-शिरसि विरचिता-सप्रणयमारोपिता। केव? शेषेव-समुचितेप्टदेवतानिमोल्यमिव । हरिलक्ष्मीपतित्वेन प्रतीत एव, हरोऽपि पार्वतीप्राणनाथत्वेन । तदेवाभ्यां सकलसुरासुरनमस्कृताभ्यां हरिहराभ्यां यदि मदनशासनं शिरसा धृतं, ततोऽप्रतिहतपराक्रमः कामस्तव ध्यानज्यलने समस्तकर्मेन्धनभस्मीकरणाक्षीणशक्तौ शुक्लध्यानधूमध्वजे झटिति मदनमिव विलीनः इति अहो तव प्रभावातिशय इति । इति पञ्चविंशतितमगाथार्थः ॥ २५ ॥ हे० वि०-इदानीं मदननिराकरणद्वारेण भगवतः स्तवमाह-(आणत्ति)। आज्ञा-शासनं यस्य मदनस्यावलम्बिता-धृता । केत्याह-शिरसि-मूनि । काभ्यामपि? हरिहराभ्यामपि । केव? शेषेव-पूज्यमस्तकस्थानारोपणमिव । सोऽपि मारस्तव ध्यानज्वलने--ध्यानधूमध्वजे सति मदनमिव-सिक्थमिव विलीनः-प्रलयं गतः ॥ इति गाथार्थः ॥२५॥ શબ્દાર્થ आणा (आज्ञा )-माज्ञा, शासन, हुम. | सो (सः)=ते. जस्स ( यस्य)-ओनी. वि ( अपि )=५४. विलइआ (विलगिता)-धारण ४२वामांगावी. तुह (तव)=ता. सीसे (शीर्षे )-भस्त 6५२. झाण (ध्यान) ध्यान. सेसा (शेषा) शेष, ४ वने २५प ४२वामा माવેલી વસ્તુને નિર્માલ્ય અંશ. जलण (ज्वलन )-मनि. व (इव)- भ. झाणजलणे ध्यान३पी गनिमां. हरि (हरि)-६२, वि. मयणो ( मदनः)= महन, ॐ, महेय. हर (हर)-९२, महाहे. मयणं (मदनं ) भा. हरिहरेहि-दर भने ९२ ५. विअ (इव) म. पि (अपि )=५]. विलीणो ( विलीनः )-योगी गयो. પઘાથે કુટિલ કંદર્પના દર્પનું હલન “જેની આજ્ઞા હરિએ અને હરે પણ શેષની જેમ મસ્તકે ચઢાવી છે, તે (અપ્રતિ ૧ આની માહિતી માટે જુઓ સ્તુતિ-ચતુર્વિશતિકા (પૃ. ૧૪ર), ચતુર્વિશતકા (પૃ. ૫૯૬૨) તેમજ શ્રીભક્તામર-સ્તોત્રની પાદપૂર્તિરૂપ કાવ્યસંગ્રહનો દ્વિતીય વિભાગ (પૃ. ૧૧૧-૧૧૩). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy