SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ विरचिता] ऋषभपञ्चाशिका. हे० वि०-भगवतो वीतरागतामुररीकृत्य स्तवमाह-(अणुरायत्ति)। हे भगवन् ! त्वन्मनः तपस्तापितमपि शृङ्गारवने-भोगकानने नाश्रितं- (तेन) न निवासः कृतः । किम्भूते? 'अनुरागपल्लववति' अनुराग एव पल्लवो विद्यते यस्य तत् तथा तस्मिन् अनुरागपल्लववति । "मंउबत्थम्मि मुणिजह आणा-इल्लं मणंतं च" इति प्राकृतलक्षणान्मत्वर्थीयः । तथा रतिर्वल्लीव यत्र तत् तथा तच्च तत् स्फुरद्धासकुसुमं च रतिवल्लीस्फुरद्धासकुसुमं तस्मिन् । यद्वा रतिरेव वल्ली तस्यां स्फुरद्धासकुसुमं यत्र तत् तथा तत्र । किमुक्तं भवति? यः किल तापेन-ग्रीष्मेण तापितो भवति स वनमाश्रयति । वन्मनस्तु तपसा तापितमपि शृङ्गारवने नाश्रितम् ॥ इति गर्भार्थः ॥ २४ ॥ શબ્દાર્થ अणुराय (अनुराग) अनुराग, लेड. तव (तप) तपश्चर्या. पल्लविल्ल (पल्लववत् )=पापा. ताविअ (तापित)-तत थयेस. अणुरायपल्लविल्ले-लेही परवागा तवताविओ-तपश्चर्याथी त थये गुं. रइ (रति )=२ति. वि (अपि) ५. वल्लि (वल्लि )-सता, वेस. न (न)नडि. फुरंत (स्फुरत् )-विसता, शोभता. मणो (मनः) भन, चित्त. हास (हास ) हास्य. सिंगार (शृङ्गार )-शृं॥२. कुसुम (कुसुम)-पुष्प, दु. वन (वन)-पन, int.. रइवल्लिफुरंतहासकुसुमम्मि=(१) २ति३५ वेस तथा सिंगारवने-शृंग॥२३५ वनमा. शोमताहारय३५ सवाणा; (२) २तिथी सता तुह (तव)-ताई. ઉપર ફુરી રહેલા હાસ્યરૂપ પુષ્પવાળા. लीणो (लीनं )-मासी थयेय. - પદ્યાર્થ પ્રભુની અસાધારણ વીતરાગતા “(હે નાથ!) અનુરાગરૂપી પલ્લવવાળા અને રતિરૂપી લતાના ઉપર વિકસતા હાસ્યરૂપ પુષ્પવાળા એવા શૃંગારરૂપ વનમાં (અનશનાદિક) તપશ્ચર્યા( રૂપી તાપ)થી તપ્ત થયેલું પણ તારું ચિત્ત ચોંટયું નહિ (એ આશ્ચર્ય છે, કેમકે ગ્રીષ્મ ઋતુના તાપથી તપેલા बने। तो वननी आश्रय छे)."--२४ छाया-- मतुबर्थे जानीत ... ... ...। २ अशुद्धं स्थलमिदमिति प्रतिभाति, सिद्धहेमे (८-२-१५९) निम्नलिखितोल्लेखप्रेक्षणात् "आलु-इल्ल-उल्ल-आल-वन्त-मन्त-इत्त-इर-मणा मतोः" ૩ દર્શન તેમજ શ્રવણ પછી ઉત્પન્ન થતો રાગ. ૪ અનુરાગની નિરંતર વધનારી સંતતિ. ઋષભ૦ ૧૧ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy