SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ગષભ પંચાશિકા, [श्रीधनपाल પધાર્થ પ્રભુના નિન્દકોની બાલિશતા– "हे तीर्थ२! क्यन (१४)मां दुशण (241) मत्सरी (31) ५१ ( सर्वथा) દે–રહિત એવા તારી નિંદા કરવાને પ્રસંગે ભાંગી ગયેલા પ્રસારવાળી વાણી (દવા) વડે (જેમ તેમ બોલવાથી) બાળકના જેવી ચેષ્ટા કરે છે.”—૨૩ अणुरायपल्लविल्ले, रइवल्लिफुरंतहासकुसुमंमि । तवताविओ वि न मणो, सिंगारवणे तुहल्लीणो ॥ २४ ॥ [अनुरागपल्लववति रतिवल्लिस्फुरद्धासकुसुमे । तपस्तापितमपि न मनः शृङ्गारवने तव लीनम् ॥] प्र. वृ०-अणुरायत्ति । हे भुवनभूषण! विभो! तव मनः शृङ्गारवने न समाश्रितमिति । कथम्भूते शृङ्गारवने ? 'अणुरायपल्लविल्ले' दर्शनस्य श्रवणस्य चानु-पश्चात् जायत इत्यनुरागः स एव पल्लवौघस्तेन पल्लववति । वनं हि पल्लवपेशलं भवति । शृङ्गारवनं क्षणे क्षणे नवनवां भङ्गीमङ्गीकुर्वाणस्यानुरागस्यैव तैस्तैरुत्कलिकाप्रकारैः पल्लवितं तस्मिन् । पुनः किंविशिष्टे ? 'रइवल्लिफुरंतहासकुसुमंमि' तत्र रतिः-अनुरागस्यैव नैरन्तर्येण प्रवर्धमाना सन्ततिः, सा च यूनोः परस्परावलोकनमात्रात् सम्भोगादिभिः प्ररोहैर्निरन्तरं प्रसरन्ती वल्लिरिव वल्लिः तस्यां ललितं स्मितमेव कुसुमं यत्र तस्मिन् । तव मनः कथम्भूतम् ? तपोभिरनशनादिभिस्तापितमपि-बाद तपितमपि । तथा चोक्तम् "सन्तापितातिसंसारे यदि बत विश्रामभूमयो रामाः। ननु कुपितभोगिभोगच्छायाभिः किं कृतं तर्हि ? ॥१॥"-आर्या अतः स्थाने शाश्वतसुखाभिलाषिणो भुवनबान्धवस्य मनः शृङ्गारवने न लीनम् ॥ इति चतुर्विंशतितमगाथार्थः ॥ २४ ॥ હોવાથી તેમની નિન્દા તો તેઓ અલ્પાશે પણ કરી શકતા નથી. આવા જનોના સંબંધમાં શ્રીહેમચન્દ્રસૂરિના નીચે મુજબના ઉદ્દગારો મનન કરવા જેવા છે. "गुणेष्वसूयां दधतः परेऽमी मा शिश्रियन् नाम भवन्तमीशम् । तथापि संमील्य विलोचनानि विचारयन्तां नयवर्ती सत्यम् ॥"-पति -मन्ययोगव्यवाि वात्रिंशित, यो० 3 અર્થાત ખરેખર ગુણોને વિષે અદેખાઈ રાખનારા આ અન્ય (દાર્શનિકોએ) આપને ઈશ્વર તરીકે माश्रय साधो नल, तोप नेत्रने भीयान (यो) नीति-मार्ण सत्य (छे ते) तमधे वियाने . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy