________________
२८ २ - वृद्धिद्वारम् । वृद्धि - प्रकाराः ।
[ गाथा-८ धार्मिक-द्रव्यस्य किन्तु तीर्थ-कृत्-नाम-कर्म-निबन्धना-ऽऽदि-विशिष्ट-लाभएव। स्वोपभोगेऽ-स्वीकारस्य बीजम् ।
1 एवं सति तेषां तद्-वर्जनम्,
तत् निःशूकता2 -ऽऽदि-दोष-सम्भव-परिहारा-ऽर्थं ज्ञेयम् । निश्शूकेतरेभ्यो वृद्धय-ऽर्थ-दाने तेन, दोषा-5-भावः ।
इतरस्य तद्-भोग-विपाका-ऽन-ऽभिज्ञस्य13 १-वृद्धि-प्रकारः
निःशूकता-ऽऽद्य-ऽ-सम्भवात्, वृद्धया-ऽऽद्य-ऽर्थम् सम-ऽधिक-ग्रहणक-ग्रहण-पूर्वक-सम-ऽपणे न दोषः,
आगामि निर्धनत्वा-ऽऽपदा-ऽऽदि-सम्भवेऽपि, स-शूकेतरेभ्यो
मूल-धनस्य विनाशा-5-भावात् । वृद्धय-ऽर्थ-दाने तु
स-शूका-ऽऽदौ तु दोष एव ।
वृद्धय-ऽर्थम् समऽर्पण-व्यवहारा-5-भावात्, २-वृद्धि-प्रकारः तेषाम् तद्-भक्षणे दोष एव । इति ॥४॥
तथा कदाचित् उक्त-प्रकारेण यदा सु-श्राद्धा अपि स्वयं तद् वर्धयितुं न शक्नुवन्ति, तदा अ-क्षत-पूगीफल-नैवेद्या-ऽऽदि-देवद्रव्य-विक्रयोत्थ-द्रव्यवत् तद्-धनेनैव उचित-पृथग्-व्यापार-करणेन लब्धं धनं साधर्मिकाणामुक्त्वा देव-द्रव्या-ऽऽदौ प्रक्षेप्यम, न तु
स्व-धना-ऽऽदौ । 12 . अत्र स्व-व्यापार-सम्बन्ध (न्धे) देव-धन-व्यापारः कार्यः, अन्यो विधिः २-प्रकारवत्
निश्शूकता-निवारणार्थम् । 13 - दोषा-ङ्गीकारेण तदङ्गीकरणात् श्राद्ध-कृत-बीजाऽऽधान-भङ्गो न सम्भाव्यते' 14 - लोकाऽ-पेक्षया अपयशो-भी-सलज्जता-धैर्याऽऽदि गुणवत्त्वात् इति भावः 15 - अत्र लेख्यकादिकमपि पृथक् कार्यं ।
+ एतद्-दोषाऽऽपेक्षया-निश्शूकस्येत्यर्थः छा० । % गुणवत्त्वात् सशूकस्येत्यर्थः छा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org