________________
२७
२ - वृद्धिद्वारम् - विशेषतः अधिकारी
[गाथा-८ यतः"भक्खंतो जिण-दव् अण-ऽन्त-संसारिओ भणिओ"।
इति जाननऽपि- आत्म-व्यतिरिक्तानां यच्छन् उभयेषां संसार-वृद्धिं प्रति कारणता भवति, न हि- “विषं कस्याऽपि विकार-कृन्न स्यात् ।"
इति वाच्यम्, प्रायः सर्वेषामऽपाय-कृदेव स्यात् । ग्रन्था-ऽन्तरे- आलोचना-ऽधिकारे
मूषका-ऽऽदीनामऽपि दोषोत्पत्तिरुक्ताऽस्ति । मुख्य-रीति
तद्, अत्र- वृद्धिं प्रति का रीतिः ?" निर्देश-मुखेन
+ अत्र उच्यते, :विधि-पूर्वक-वृद्ध
"मुख्य-वृत्त्या श्राद्धानां देव-द्रव्य-विनाशनमेव दोषः । रऽ-सम्भवित्व
10 कालोचित-व्याजा-ऽऽदि-दान-पूर्वक-ग्रहणे तु निरासः ।
न भूयान् दोषः ।
सम-ऽधिक-व्याजा-ऽऽदि-दाने पुनः - मुख्य-रीतेरपाल
दोषा-5-भावोऽवसीयते ॥२॥ नजन्य-विनाशस्य- तद-विनाशे तु दुर्लभ-बोधिता। महा-दोषत्वम् ।
रक्षा-ऽऽदि-देशना-ऽ-दानोपेक्षणा-ऽऽदौ मुख्यतया धार्मिक- साधोरऽपि- भव-दुःखं च शास्त्रे दर्शितमऽस्ति ॥३॥ द्रव्यस्य कयाऽपि तेन, तद-ऽभिज्ञानां श्राद्धानां प्रायः रीत्या स्वोपयोगा-5- तस्य अ-व्यापारणमेव श्रेयः, भाव एव श्रेयः । "मा कस्यचित प्रमादेन । धार्मिक-द्रव्यस्य
स्व-ऽल्पोऽप्युपभोगो भवतु, इति । निधानवत् सु-समीक्ष्य । सु-स्थान-स्थापनया सारा-ऽऽदि-करण प्रत्य-ऽहं सारा-ऽऽदि-करण-पुरस्सरम् महा-निधानवत् मदुष्टम् ।
तत्-परिपालने च तेषां न कोऽपि दोषः । 9 - श्रीमाल-पुराणेऽपि- “नृप-पुत्री-दासी देव-पुष्पा-ऽऽदि-भोगात्-भिन्नमाल-पुरे-देव-गृहे मूषिका
जाता" इति श्रूयते । 10 . तद्भोग-दोष-साऽऽपेक्षत्वात् । 11 - व्याजादि विधिनाऽपि युक्ता धनवृद्धिः इति सम्यक्त्व-वृत्तौ + + - व्याज सवाई दोढ कष्ट-व्यापार विधिनाऽपि ध.वृ. (धनवृद्धि) इति सम्यकत्ववृत्त्या० छा. |
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org