________________
३
२ - वृद्धिद्वारम् । अधिकारी।
[ गाथा-८ 1 एते= इह-तद्-वृद्धय-ऽधिकारे
विशिष्टाः अधिकारिणः धर्म-शास्त्रेण पञ्चाशका-ऽऽद्य-ऽनुसारेण
प्रायः "ज्ञेयाः" इति-शेषः । साधूनां विशेषा- पुष्टा-ऽऽलम्बने तु साधवोऽपि ऽधिकारित्वम्
___ अत्र- अधिकारिणः, अग्रे वक्ष्यन्ते ॥७॥ आज्ञा-सा-ऽपेक्ष- अथविधेः प्रसङ्गतश्च
क्रमात विनाशस्य
'स-प्रतिपक्ष-विध्य-ऽपेक्षक-कर्तृ-द्वारेणकर्तृ-द्वारोपक्रमः।
फलोपहितां वृद्धि दर्शयन् प्रसङ्गतः
विनाशमऽपि दर्शयति :जिण-वर-आणा-रहियं, वहारता वि के वि जिण-दव्वं । बुडुन्ति भव-समुद्दे, मूढा मोहेण अनाणी ॥८॥
"जिण" ति
1 अत्र
'तन्त्र-न्यायेनव्याख्यानं द्विधा कार्यम् ।
5 - [१९-२० गाथयोः । 1 - [विध्यपेक्षककर्ता वृद्धिजनक इति निर्दिशन् ग्रन्थकारः प्रसङ्गतोऽर्थादापन्नं विधिप्रतिपक्ष
भूताविध्य-पेक्षक कर्तुजनितविनाशमपि दर्शयति इति भावः । 2 - सकृदुचरितं सत् अनेकोपकारकम्=तन्त्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org