________________
[ गाथा-५-६
अधिकारिगुणा: ।
२ - वृद्धिद्वारम् । अधिकारी। तद्यथा“की-दृग् गृह-स्थः ? १. सुख-स्व-जनः=अनुकूल-कुटुम्बा-ऽऽदि-वर्ग-सहितः २. वित्तवान् न्याया-ऽर्जित-ऋद्धिमान्, ३. युक्तःराज-सत्कारा-ऽऽदि-योग्यः,
“प्रत्यनीका-ऽऽदिनाऽ-परिभूतः" इति-यावत्, ४. कुल-जः सद्-वंश्यः, कृत-प्रतिज्ञा-दि-निर्वाहकः, ५. अ-क्षुद्रः दान-शौण्डः, ६. धृति-बलिकः=चित्त-समाधान-लक्षण-सामर्थ्य-युक्,
तथा
७. ज्ञाता=विद्वान्,
प्रस्तुत-विधानस्य%3
"चैत्य-द्रव्या-ऽऽदि-वृद्धि-विधेः” इत्य-ऽर्थः । ८. आज्ञा-प्रधानः आगम-पर-तन्त्रः,
धर्मा-ऽऽसक्तः, १०. गुरु-भक्ति-रतः=
“पूजनीय-सेवा-परायणः" इत्य-ऽर्थः । ११. शुश्रूषा-ऽऽदि-गुणैः सङ्गतः= “विवेकी" इत्यऽर्थः । १२. मतिमान् स्वतः प्रशस्त-धी-मान् । अयं भावःई-दृशः श्रद्धावतः सा-ऽनुबन्ध-सत्-फलाः चैत्य-द्रव्या-ऽऽदि-वृद्धि-व्यवहाराः सु-साध्याः स्युः ।
3 - अत्र कार्य-कारणयोः सम्बन्धं दर्शयितुम्- पश्चा-ऽनुपूर्व्या- कतिचिद् गुणाः* दर्शिताष्टीका
कृद्भिः । कार्य-कारण सम्बन्ध-क्रम-दर्शना-ऽर्थं पश्चा-ऽनुपूर्व्या गुण-व्याख्यानं दर्शितम् । छा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org