________________
२ - वृद्धिद्वारम् । अधिकारी।
[गाथा-५-६
॥२ वृद्धिद्वारम् ॥
अथ
चैत्या-ऽऽदिद्रव्यवृद्धयऽधिकारिनिरूपणम्
"एषां वृद्धौ वक्ष्यमाणं (गाथा-२१=२५) सत्-फलमुदेति"
इति
वृद्धि-द्वार-निरूपणा-ऽर्थम्
चैत्य-कारणा-ऽधिकारि-गुणोपलक्षणेन पञ्चाशक-गाथाभ्याम् आदौ सामान्यतः
'तद-ऽधिकारिणं निरूपयति :अहिगारी य गिह-त्थो सुह-सयणो वित्तमं जुओ कुल-जो । अ-खुद्दो धिइ-बलिओ, मइमं तह धम्म-रागी य ॥५॥ गुरु-पूआ-करण-रई, सुस्सूसा- ऽऽइ-गुण-संगओ चेव । णायाऽहिगय-विहाणस्स, धणियमाऽऽणा-पहाणो य ॥६॥
[पञ्चाशक-७ गाथा ४-५] अधिकारि
“अहिगारी०" त्ति, "गुरु-पूअ०" त्ति । स्व-रूपम ।
अत्रउत्सर्गतःई-दृग-गुणो गृह-स्थः
प्रायः अधिकारी देवा-ऽऽदि-द्रव्य-वृद्धि-कर्ता "जिनैरुक्तः"
1 . [वृद्ध्य-ऽधिकारिणं] । 2 . [अत्य-ऽर्थम् । ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org