________________
१६
१ - भेदद्वारम् ।
[गाथा-४
17तदऽपि
18त्रिधा । "एवम्
साधारण-द्रव्य व्याख्या
पञ्च-दश-भेदाः स्युः" इत्य-ऽर्थः । + अत्रएकत्वे सति
अनेक-सम्बन्धित्वम्-साधारणत्वम् । तच
19नियत-कर्तृ-विषया-ऽपेक्षया ।
साधारणद्रव्य धर्मद्रव्यभेदः ।
20उत्तरं तु
अ-नियतोभया-ऽपेक्षया च भेद्यम् ।
17 - तदऽपि निश्रा-स्थानम्, [मे० छा० डे०] 18 - त्रिधा परिमाणा-ऽपेक्षया, [मे०] 19 - नियत-कर्तृ-विषया-ऽपेक्षया
निश्राकाले कार्यकाले चाऽवष्टम्भ-धीरेव प्रयोजिका मे०] अत्रभक्ति-अनुकम्पा-ऽऽद्य-ऽन्यतरा धीः कार्य-काले प्रयोजिका, निश्रा-काले च साधारणा-धीः प्रयोजिका | [आ०] [नियत-कर्तृका-ऽपेक्षया
निश्रा-स्थान-रूप-नियत-विषया-ऽपेक्षया च] । 20 - उत्तरं-धर्म-द्रव्यम्, 21 - उभया-उपेक्षया= [अ-नियत-कत्तृका-ऽपेक्षया,
अ-नियत-निश्रा-स्थान-रूप-विषया-ऽपेक्षया च] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org