________________
१५
१ - भेदद्वारम् ।
[ गाथा-४
२ एवम्
यथा-सम्भवम्गुरु-द्रव्या-ऽऽदि- गुरु-द्रव्यं भाव्यम् । स्व-रूपम् ।
३ “भीमः" -इति- “भीम-सेनः" न्यायात्ज्ञानम्-ज्ञान-द्रव्यम्
"पुस्तक-द्रव्यम्" इत्य-ऽर्थः । ४ तथासाधारण-द्रव्यम्="चैत्य-पुस्तका-°ऽऽपद्-गत-श्राद्धा-ऽऽदिसमुद्धरण-योग्यम् । "ऋद्धि-मच-छावक-मीलितं भाण्डा-ऽऽगार-रूपं 11"क्षेत्र-द्रव्यम्" इत्य-ऽर्थः । तदऽपिपूर्ववत्
त्रिधा भाव्यम् । ५. धर्म-द्रव्यम्= प्रायः साधारण-धियाचैत्या-ऽऽदि-14(द्वादश)- धर्म-स्थानेयथा-शक्ति व्यय-निमित्तम्
15प्रतिज्ञातं द्रव्यम् । 9 . चैत्य० =जिन-गृहं प्रतिमा च, मे०] बिम्बं प्रासादश्च, [आ० छा०] । 10 - आपद्-गत० =तत्राऽपि सीदत्-पदे व्यापारितमऽपि विशेष-लाभाय इति । [सं०] । 11 - क्षेत्र द्रव्यम्० क्षेत्र-पदं सप्तसु रूढम् । [मे०] क्षेत्रत्वं च सप्तानां रूढमेव [धर्म-संग्रहे] । 12 - धर्म-द्रव्यम्= ["धर्म-वृद्धि-धिया द्रव्यम्= धर्म-द्रव्यम्" इति सम्भाव्यते]। 13 - साधारण-धिया अत्र भक्ति-पात्रा-ऽनुकम्पा-ऽऽदि-अन्यतरा धीः कार्य-काले, साधारण
धीनिश्राकाले । [डे०] । 14 . [द्वादश] =भक्त-परिज्ञा-ऽनुसारेण [नव] स्थानानि, राज-प्रश्नीय-योग-शास्त्र-ऽनुसारेण
___अनुकम्पा-पदं । पञ्चाशका-ऽनुसारेण पौषध-शाला-ऽमारि-पदं । [डे०] । 15 - प्रतिज्ञातं= धर्म-वृद्धि-धिया मे०] [धर्म-वृद्धि-रूप-सामान्य-धिया] ।
. प्रतिज्ञातं साक्षात् परम्परया वा, [आ०] । 16 - द्रव्यम्-नाणका-ऽऽदि । [मे० छा० डे०] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org