________________
११
सप्तद्वाराणि ।
[ गाथा-३
द्वार-सप्त
1 अथ कोपक्रमः।
सप्त-द्वारैः
देवा-ऽऽदि-द्रव्य-प्ररूपणां दर्शयति :भेया-वुड्डी-णासो गुण-दोसा पायच्छित्त-दिट्ठऽन्ता । एएहिं दुवारेहिं, एअस्स परूवणा णेया ॥३॥
___ "भैय०" त्ति
तत्रसप्त-द्वार-स्वरूपम् । १. शैक्ष-'शिक्षा-प्रयोजका द्रव्य-प्रकाराः भेदाः ।
२. सम्यक्-चिन्ता-पूर्वा
स्व-धना-ऽऽदि-प्रक्षेप-विधिना
तदु-पचितिः वृद्धिः । ३. लोभा-ऽऽद्युदयोदीरित-भक्षणो-पेक्षणा-ऽऽदिना
तद्-धानिः विनाशः। ४. तयोः
करण-वारणा-ऽऽदिना
पुण्या-ऽनुबन्धि-पुण्या-ऽऽदेलभिः गुणः । ५. तद्-विनाशोद्वेलित-पापा-ऽनुभावः=दोषः । ६. 'तद्-विशोधकोऽनुष्ठान-विशेषः प्रायश्चित्तम् ।
1 . उपदेश-कृत-कर्मा-ऽभ्यासः-शिक्षा । 2 . तदुपचितिः स-भेद-मूल-द्रव्यस्य । 3 . लोभा-ऽऽयुदय० = ज्ञाना-55वरणा-ऽन्तराय-प्रमाद० । 4 . उदीरित०= प्रवृत्त । 5 - करण-वारणा-ऽऽदिना= [वृद्धेः करणम्, विनाशस्य वारणम् ॥ 6 - उद्वेलित० वर्द्धित, छा०, पुष्ट, मे० 7 . तद्-विशोधकः= [दोष-विशोधकः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org