________________
देवादिद्रव्यव्याख्या।
[गाथा-२
अत्र- विशेषा-ऽर्थो बृहत्-कल्प-भाष्यतो भाव्यः :तो पूआ-दाण-फलेणेवं तिण्हं पि तेसिं संजायं । राय-कुले भोग-फलंजम्मम (म्मं. “अ) हो पूअ-माहप्पं!" ॥१॥
तथा
विधि-निषेध- स्पष्टते ।
तव-णियमेण य मुक्खो, दाणेण य हुँति उत्तमा भोगा । देव-ऽचणेण रजं, अणसण-मरणेण इंदत्तं ॥२॥ " ततः" भवा-ऽन्तरे च मृग-द्विजा-ऽऽदयो मुक्ति प्रापुः ।
इति ।" अत एव “पूजातः प्राग देव-पूजा-सत्क-स्व-चन्दन-भाजनात् पात्रा-ऽन्तरे हस्त-तले वा गृहीत-चन्दनेन कृत-भूषणः
श्राद्धो देवानऽर्चयेत् । तथा स्व-गृह-दीपोऽपि- देव-दर्शना-ऽर्थमेव देवा-ऽग्रे आनीतो देव-सत्को न स्यात् । तथा
देवा-ऽग्रे- ढौकितं ___14नैवेद्य-पात्रा-ऽऽदिकमऽपि देव-सत्कं न स्यात् । तथा "उचित-नव्या-ऽन्न-पक्वा-ऽन्न-फला-ऽऽदे:देवस्य पुरो ढौकनं साधो-निमन्त्रणं च विना, स्वयमऽ-ग्रहणम् ।" इति यावजीव-नियमे सति तद-ऽ-करणे नियम-भङ्गः
14 - नैवेयपात्राऽऽदिकम् = (नैवेद्यस्य पात्र०) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org