________________
[गाथा-१
पारमा-ऽर्थिकफल- गर्भमङ्गलरहस्यं प्रयोजनं च ।
१-मङ्गलादिकम् तद् "एवम् चतुर-ऽतिशय-प्रतिपादन-द्वारेण उभयोरेकत्व-दर्शनेन च 'गुरु-देवयोः पारमा-ऽर्थिकी फलोपहित-प्रणिधानयोग्यताऽभिहिता" इति भावः ।
ग्रन्थ-प्रयोजना धिकारिणोः सूचनम् ।
तथा
प्रयोजना-5ऽदि-निरूपणं च "लोकाद्" भाव्यम् ।
इति ॥१॥
6 . [तद्-इतिपदस्य "तस्मात्-उपरोक्त-व्याख्यानेन, निम्नोक्तः भावः ज्ञायते"
इत्य-ऽर्थ-ध्वनेः, __ "इति-भावः" इत्य-ऽनेन सह सम्बन्धो विज्ञेयः । को भावः ?
एवम्-गाथा-पूर्वा-ऽर्द्धन “गुरु-देवयोः पारमार्थिकी फल-जनक-प्रणि-धानस्य
योग्यताऽभिहिता भवति" इति-भावः ।] . 7 . गुरु-देवयोः- "नय-साऽपेक्षतयाऽऽसन्नोपकारित्वेन गुरु-पदस्य पूर्व-पद-निपातः" इति
सम्भाव्यते । 8 . [आदि-पदेन “अधिकारी" ग्राह्यः । ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org