________________
चतुर -ऽतिशय
स्पष्टता ।
3
4
5
१ - मङ्गलादिकम्
' तथा-भव्यानां यथा- Sऽवस्थित - बोध - जनकम् ।
अनेन 'उभयत्र- परम्परया साक्षाच्च - परोपकारित्वं दर्शितम् ।
Jain Education International
↑ "पुनः कीदृशम् ?"
धीरम् = मरणाऽन्त-कष्टोपनिपातेऽप्यनुत्सूत्र
प्ररूपक-स्व-भावम् ।
अनेन उभयत्र 'सु-गुरुत्वं सूचितम् ।
यदुक्तम्
श्री - विशेषा - Sऽवश्यके
:
“उस्सुत्त -भासगाणं बोहि - णासो अणं - ऽत-संसारो ॥
पाण - Sच्चये वि धीरा उस्सुत्तं तो न भासंति ॥ १॥”
[
तत्त्वतः- स्वोपकारकत्वमऽपि भाषितम् । 7 अत्र- "श्री - वीर - जिनम्, तत्त्व - बोधकं च " इति-पद-द्वयेन सद्-भूताऽर्थ-प्रतिपादन- परेण चत्त्वारो भगवद-ऽतिशयाः प्रकाशिताः ।
तथा - भव्यानां मार्गानुसारिणाम् ।
उभयत्र- [ श्री वीर - जिन-धर्म-गुर्योः ]
सु-गुरुत्वम्- “साक्षाद् * परमेष्ठि- गुरुत्वम्" इत्य ऽर्थः ।
+ भावितम् । * परमेष्ठि- गुरुत्वं साक्षाद्-गुरुत्वं च ( छा० ) ।
तत्र
१. "श्री" - शब्देन - ज्ञाना - ऽतिशयः ।
२. " वीर" - इत्य - ऽनेन - पूजा - ऽतिशयः ।
३. “जिनम्" - इत्य- ऽनेन - अपाया - ऽपगमा ऽतिशयः ।
४.
“तत्त्वबोधकम्”-इत्य-ऽनेन-वचना-ऽतिशयः
।
[ गाथा-१
For Private & Personal Use Only
]
www.jainelibrary.org